________________
अणंतविरियधम्मकहणाहियारो-१४/३५-६०
१६५ काऊण धम्मबुद्धी, जे मंसं देन्ति जे य खायन्ति । उभओ वि जन्ति नरयं, तिव्वमहावेयणं घोरं ॥४८॥ जइ वि हु तवं महन्तं, कुणइ य तित्थाभिसवणं सयलं । मंसं च जो न भुञ्जइ, तं तेण समं न य भवेज्जा ॥४९॥ गो-इत्थि-भूमिदाणं, सुवण्णदाणं च जे पउञ्जन्ति । ते पावकम्मगरुया, भमन्ति संसारकन्तारे ॥५०॥ बन्धण-ताडण-दमणं, तु होइ गाईण दारुणं दुक्खं । हल-कुलिएसु य पुहई, दारिज्जइ जन्तुसंघाया ॥५१॥ जो वि ह देइ कुमारी, सो वि हु रागं करेड़ गिद्धि च । रागेण होइ मोहो, मोहेण वि दुग्गईगमणं ॥५२॥ हेमं भयावहं पुण, आरम्भ-परिग्गहस्स आमूलं । तम्हा वज्जेन्त मुणी, चत्तारि इमाणि दाणाणि ॥५३॥ नाणं अभयपयाणं, फासुयदाणं च भेसजं चेव । एए हवन्ति दाणा, उवइट्ठा वीयरागेहिं ॥५४॥ नाणेण दिव्वनाणी, दीहाऊ होइ अभयदाणेणं । आहारेण य भोगं, पावइ दाया न संदेहो ॥५५॥ लहइ य दिव्वसरीरं, साहूणं भेसजस्स दायारो । निरुवहयंगोवङ्गो, उत्तमभोगं च अणुहवइ ॥५६॥ जह वड्डइ वडबीयं, पुहइयले पायवो हवइ तुङ्गो । तह मुणिवराण दाणं, दिन्नं विउलं हवइ पुण्णं ॥५७॥ जह खेत्तम्मि सुकिटे, सुबहुत्तं अब्भुयं हवइ बीयं । तह संजयाण दाणं, महन्तपुण्णावहं होइ ॥५८॥ जह ऊसरम्मि बीयं, खित्तं न य तस्स होइ परिवुड्डी । तह मिच्छत्तमइलिए, पत्ते अफलं हवइ दाणं ॥५९॥ सद्धा सत्ती भत्ती, विन्नाणेण य हवेज्ज जं दिन्नं । तं दाणं विहिदिन्नं, पुण्णफलं होइ नायव्वं ॥६०॥
कृत्वा धर्मबुद्धि र्ये मांसं ददति ये च खादन्ति । उभयोऽपि यान्ति नरकं तीव्रमहावेदनं घोरम् ॥४८॥ यद्यपि हु तपोमहत्करोति च तीर्थाभिसेवनं सकलम् । मासं च यो न भुडक्ते तत्तेन समं च भवेत् ॥४६॥ गो-स्त्री-भूमिदानं सुवर्णदानं च जे प्रयोजयन्ति । ते पापकर्मगुरुका भ्रमन्ति संसारकान्तारे ॥५०॥ बन्धन-ताडन-दमनं तु भवति गवां दारुणं दुःखम् । हलकुलियैश्च पृथिवी दार्यते जन्तुसंघातम् ॥५१।। योऽपि हु ददाति कुमारी सोऽपि हु रागं करोति गृद्धिं च । रागेण भवति मोहो मोहेनापि दुर्गतिगमनम् ॥५२॥ हेम भयावहं पुनरारम्भ-परिग्रहस्यामूलम् । तस्माद्वर्जयति मुनिश्चत्वारीमानि दानानि ॥५३।। ज्ञानमभयप्रदानं प्रासुकदानं च भेषजमेव । एते भवन्ति दाना उपदिष्टा वीतरागैः ॥५४॥ ज्ञानेन दिव्यज्ञानी दीर्घायु भवत्यभयदानेन । आहारेण च भोग प्राप्नोति दाता न संदेहः ॥५५।। लभतच दिव्यशरीरं साधुभ्या भेषजस्य दाता । निरुपहताङ्गोपाङ्गमुत्तमभोगं चानुभवति ॥५६।। यथा वर्धते वटबीजं पृथिवीतले पादपो भवति तुङ्गः । तथा मुनिवरेभ्यो दानं दत्तं विपुलं भवति पुण्यम् ॥५७|| यथा क्षेत्रे सुकृष्टे सुबहुत्वमद्भुतं भवति बीजम् । तथा संयतेभ्यो दानं महत्पुण्यावहं भवति ।।५८|| यथोषरे बीजं क्षिप्तं न च तस्य भवति परिवृद्धिः । तथा मिथ्यात्वमलिने पात्रे ऽफलं भवति दानम् ॥५९॥ श्रद्धा शक्ति भक्ति विज्ञानेन च भवेद्यद्दत्तम् । तदानं विधिदत्तं पुण्यफलं भवति ज्ञातव्यम् ।।६०॥
१. अनुयोगद्वारेषु कुलिसस्थाने कुलियाशब्दो दृश्यते-"जण्णं हल-कुलियादीहिं खेत्ताई उवक्कामिज्जन्ति" सूत्र "अधोनिबद्धतिर्यक्तीक्ष्णलोहपट्टिकं मयिकाल्लघुतरं काष्ठं तृणादिच्छेदार्थं यत् क्षेत्रे वाह्यते तद् मरुमण्डलादिप्रसिद्ध कुलिकमुच्यते । २. श्रद्धया शक्त्या भक्त्या ।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org