Book Title: Paumchariyam Part 01
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
१४१
मस्यजण्णविद्धंसण-जणवयाणुरागाहियारो-११/४९-७४ गहियाउहेहि जइ वि हु, रक्खिज्जइ पञ्जरोयरत्थो वि । तह वि हु मरइ निरुत्तं, पुरिसो संपत्थिए काले ॥१॥ एवं सा परमत्थं, मुणिऊण विमुच्च बालयं रणे । आणत्था लोगपुरं, गन्तुं अज्जाए पासम्मि ॥६२॥ अह इन्दमालिणीए, पव्वइया तिव्वजायसंवेगा । काऊण समाढत्ता, तवचरणं तग्गयमईया ॥३॥ अह सो वि तत्थ बालो, आगासत्थेहि जम्भयगणेहिं । दट्टण य अवहरिओ, पुत्तो इव पालिओ नेउं ॥६४॥ सत्थाणि सिक्खवेलं, दिन्ना आगासगामिणी विज्जा । संपुण्णजोव्वणो सो, जाओ जिणसासणुज्जुत्तो ॥६५॥ दट्टण निययजणणी, परिणाया अङ्गमङ्गचिन्धेहिं । तुट्ठो लएइ धम्मं, उत्तमचारित्त-सम्मत्तं ॥६६॥ कन्दप्प-कुक्कुयरई, निच्चं गन्धव्व-कलहतल्लिच्छो । पुज्जो य नरवईणं, हिण्डइ पुहवी जहिच्छाए ॥६७॥ देवेहि रक्खिओ जं, देवगई देवविब्भमुल्लावो । देवरिसि त्ति पयासो, जाओ च्चिय नारओ लोए ॥६८॥ गयणेण वच्चमाणो, जणनिवहं पेच्छिऊण अवइण्णो । भणइय मरुयनरिन्दं, किं कज्जं ते समाढत्तं ? ॥६९॥ पसवो य बहुवियप्पा, बद्धा अच्छन्ति केण कज्जेणं? । केणेव कारणेणं, इहागया बम्भणा बहवे ? ॥७०॥ संवत्तएण भणिओ, विप्पेणं किं न याणसे जन्नं । मरुयनरिन्देण कयं, परलोगटे महाधम्मं ? ॥७१॥ जो चउमुहेण पुव्वं, उवइट्ठो वेयसत्थनिष्फण्णो । जन्नो महागुणो वि हु, कायव्वो तीसु वण्णेसु ॥७२॥ काऊण वेदिमझे, मन्तेसु पसू हवन्ति हन्तव्वा । देवा य तप्पियव्वा, सोमाईया पयेत्तेणं ॥७३॥ एसो धुवो त्ति धम्मो, जोएण य पायडो कओ लोए । इन्दिय-मणाभिरामं, देइ फलं देवलोगम्मि ॥७४॥ गृहीतायुधै यद्यपि हु रक्ष्यते पञ्जरोदरस्थोऽपि । तथापि हु म्रियते निश्चयं पुरुषः संप्रस्थिते काले ॥६१॥ एवं सा परमार्थं ज्ञात्वा विमुञ्च्य बालकमरण्ये । आज्ञास्था लोकपुरं गत्वाऽऽर्यायाः पार्वे ॥६२॥ अथेन्द्रमालिन्या प्रव्रजिता तीव्रजातसंवेगा । कर्तुं समारब्धा तपश्चरणं तद्गतमतिका ॥६३॥ अथ सोऽपि तत्र बाल आकाशस्थै जृम्भकगणैः । दृष्ट्वा चापहृतः पुत्र इव पालितो नीत्वा ॥६४|| शास्त्राणि शिक्षयित्वा दत्ता ऽऽकाशगामिनी विद्या । संपूर्णयौवनः स जातो जिनशासनोद्यतः ॥६५॥ दृष्ट्वा निजजननीं परिज्ञाताङ्गमङ्गचिह्नः । तृष्टो लाति धर्ममृत्तमचारित्रसम्यक्त्वम् ॥६६॥ कन्दर्प-कौकुच्यरति नित्यं गांधर्वकलहतत्परः । पूज्यश्च नरपतीनां हिण्डति पृथिवीं यथेच्छया ॥६७।। देवै रक्षितो यद् देवगति देवविभ्रमुल्लापः । देवर्षिरिति प्रकाशो जात एव नारदो लोके ॥६८॥ गगनेन व्रजन् जननिवहं प्रेक्ष्यावर्तीर्णः । भणति च मरुन्नरेन्द्रं किं कार्यं त्वया समारब्धम् ? ॥६९॥ पशवश्चबहुविकल्पा बद्धा उपासते केन कार्येण ? । केनैव कारणेनेहागता ब्राह्मणा बहवः ? ॥७०॥ संवर्तकेन भणितो विप्रेण किं न जानासि यज्ञम् । मरुन्नरेन्द्रेण कृतं परलोकार्थे महाधर्मम् ? ॥७१॥ यश्चतुर्मुखेन पूर्वमपदिष्टो वेदशास्त्रनिष्पन्नः । यज्ञो महागुणोऽपि हु कर्तव्यस्त्रिभि वर्णैः ॥७२॥ कृत्वा वेदिमध्ये मन्त्रैः पशवो भवन्ति हन्तव्याः । देवाश्च तर्पितव्याः सोमादिकाः प्रयतेन ॥७३॥ एष ध्रुव इति धर्मो योगेन च प्रकटः कृतो लोके । इन्द्रियमनोभिरामं ददाति फलं देवलोके ॥७४।।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226