________________
१४१
मस्यजण्णविद्धंसण-जणवयाणुरागाहियारो-११/४९-७४ गहियाउहेहि जइ वि हु, रक्खिज्जइ पञ्जरोयरत्थो वि । तह वि हु मरइ निरुत्तं, पुरिसो संपत्थिए काले ॥१॥ एवं सा परमत्थं, मुणिऊण विमुच्च बालयं रणे । आणत्था लोगपुरं, गन्तुं अज्जाए पासम्मि ॥६२॥ अह इन्दमालिणीए, पव्वइया तिव्वजायसंवेगा । काऊण समाढत्ता, तवचरणं तग्गयमईया ॥३॥ अह सो वि तत्थ बालो, आगासत्थेहि जम्भयगणेहिं । दट्टण य अवहरिओ, पुत्तो इव पालिओ नेउं ॥६४॥ सत्थाणि सिक्खवेलं, दिन्ना आगासगामिणी विज्जा । संपुण्णजोव्वणो सो, जाओ जिणसासणुज्जुत्तो ॥६५॥ दट्टण निययजणणी, परिणाया अङ्गमङ्गचिन्धेहिं । तुट्ठो लएइ धम्मं, उत्तमचारित्त-सम्मत्तं ॥६६॥ कन्दप्प-कुक्कुयरई, निच्चं गन्धव्व-कलहतल्लिच्छो । पुज्जो य नरवईणं, हिण्डइ पुहवी जहिच्छाए ॥६७॥ देवेहि रक्खिओ जं, देवगई देवविब्भमुल्लावो । देवरिसि त्ति पयासो, जाओ च्चिय नारओ लोए ॥६८॥ गयणेण वच्चमाणो, जणनिवहं पेच्छिऊण अवइण्णो । भणइय मरुयनरिन्दं, किं कज्जं ते समाढत्तं ? ॥६९॥ पसवो य बहुवियप्पा, बद्धा अच्छन्ति केण कज्जेणं? । केणेव कारणेणं, इहागया बम्भणा बहवे ? ॥७०॥ संवत्तएण भणिओ, विप्पेणं किं न याणसे जन्नं । मरुयनरिन्देण कयं, परलोगटे महाधम्मं ? ॥७१॥ जो चउमुहेण पुव्वं, उवइट्ठो वेयसत्थनिष्फण्णो । जन्नो महागुणो वि हु, कायव्वो तीसु वण्णेसु ॥७२॥ काऊण वेदिमझे, मन्तेसु पसू हवन्ति हन्तव्वा । देवा य तप्पियव्वा, सोमाईया पयेत्तेणं ॥७३॥ एसो धुवो त्ति धम्मो, जोएण य पायडो कओ लोए । इन्दिय-मणाभिरामं, देइ फलं देवलोगम्मि ॥७४॥ गृहीतायुधै यद्यपि हु रक्ष्यते पञ्जरोदरस्थोऽपि । तथापि हु म्रियते निश्चयं पुरुषः संप्रस्थिते काले ॥६१॥ एवं सा परमार्थं ज्ञात्वा विमुञ्च्य बालकमरण्ये । आज्ञास्था लोकपुरं गत्वाऽऽर्यायाः पार्वे ॥६२॥ अथेन्द्रमालिन्या प्रव्रजिता तीव्रजातसंवेगा । कर्तुं समारब्धा तपश्चरणं तद्गतमतिका ॥६३॥ अथ सोऽपि तत्र बाल आकाशस्थै जृम्भकगणैः । दृष्ट्वा चापहृतः पुत्र इव पालितो नीत्वा ॥६४|| शास्त्राणि शिक्षयित्वा दत्ता ऽऽकाशगामिनी विद्या । संपूर्णयौवनः स जातो जिनशासनोद्यतः ॥६५॥ दृष्ट्वा निजजननीं परिज्ञाताङ्गमङ्गचिह्नः । तृष्टो लाति धर्ममृत्तमचारित्रसम्यक्त्वम् ॥६६॥ कन्दर्प-कौकुच्यरति नित्यं गांधर्वकलहतत्परः । पूज्यश्च नरपतीनां हिण्डति पृथिवीं यथेच्छया ॥६७।। देवै रक्षितो यद् देवगति देवविभ्रमुल्लापः । देवर्षिरिति प्रकाशो जात एव नारदो लोके ॥६८॥ गगनेन व्रजन् जननिवहं प्रेक्ष्यावर्तीर्णः । भणति च मरुन्नरेन्द्रं किं कार्यं त्वया समारब्धम् ? ॥६९॥ पशवश्चबहुविकल्पा बद्धा उपासते केन कार्येण ? । केनैव कारणेनेहागता ब्राह्मणा बहवः ? ॥७०॥ संवर्तकेन भणितो विप्रेण किं न जानासि यज्ञम् । मरुन्नरेन्द्रेण कृतं परलोकार्थे महाधर्मम् ? ॥७१॥ यश्चतुर्मुखेन पूर्वमपदिष्टो वेदशास्त्रनिष्पन्नः । यज्ञो महागुणोऽपि हु कर्तव्यस्त्रिभि वर्णैः ॥७२॥ कृत्वा वेदिमध्ये मन्त्रैः पशवो भवन्ति हन्तव्याः । देवाश्च तर्पितव्याः सोमादिकाः प्रयतेन ॥७३॥ एष ध्रुव इति धर्मो योगेन च प्रकटः कृतो लोके । इन्द्रियमनोभिरामं ददाति फलं देवलोके ॥७४।।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org