Book Title: Paumchariyam Part 01
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
११८
सा माणुसोत्तरेण व पायारवरेण संपरिक्खित्ता । वरकञ्चणामएणं, हुयवहमिव पज्जलन्तेणं ॥२६४॥ तुङ्गेहि देउलेहिय, नाणामणि- रयणभित्तिकलिएहिं । गयणमिव मिलिउकामा, ससिकन्तमिणालधवलेहिं ॥ २६५ ॥ पायार-तोरणेसु य, अविरलउसवियवेजयन्तीहिं । वाहरइ व वोलन्ते, पवणाहयपल्लवकरेहिं ॥२६६॥ पुक्खरिणि दीहियासु य, आरामुज्जाण-काणण-वणेहिं । पासाय- सभा-चेइय- घरेहि अहिययररमणिज्जा ॥ २६७॥
पउमचरियं
अगरुय-तुरुक्क-चन्दण-कप्पूरा-ऽगरुसुगन्धगन्धेणं । वासेइ समन्ताओ, दिसाउ उवभोग नीएणं ॥२६८॥ वच्चन्ता वि हु तुरियं, देवा दट्ठूण तं महानयरिं । अच्चन्तयरमणिज्जं, सहसा मोत्तुं न चाएन्ति ॥ २६९॥ किं जंपिएण बहुणा ?, सा नयरी सयलजीवलोगम्मि । विक्खाया गुणकलिया, इन्दस्सऽमरावई चेव ॥ २७० ॥ दट्ठूण समासन्ने, समागयं दहमुहं बलसमग्गं । सव्वो वि नायरजणो, विणिग्गओ अभिमुो सिग्घं ॥२७१॥ केइत्थ खेयरभडा, हय-गय- रहवर - विमाणमारूढा । खर- करभ - केसरीसु य, संपेल्लुप्पेल्ल कुणमाणा ॥ २७२॥ वरहार-कडय-केउर-कडिसुत्तय-मउड - कुण्डलाभरणा । कुङ्कुमकयङ्गराया, चीणंसुयपट्टपरिहाणा ॥२७३॥ मारीई सुय-सारण - हत्थ - पहत्था य तिसिर - धूमक्खा । कुम्भ- निसुम्भ- बिहीसण, अन्ने य सुसेणमाईया ॥ २७४॥ एहि य अन्नेहिय, भडेहि परिवारिओ समन्तेणं । अइरेहइ दहवयणो इन्दो इव लोगपालेहिं ॥ २७५ ॥ नायरवहूहि सिग्घं, दहमुहदरिसणमणाहि अइरेयं । संसारिडं गवक्खा, रुद्धा चिय वयणकमलेहिं ॥२७६५।
सा मानुषोत्तरेणेव प्राकारवरेण संपरिक्षिप्ता । वरकाञ्चनमयेन हूतवहमिव प्रज्वलन्ती ॥ २६४॥ तुङ्गैर्देवकुलैश्च नानामणिरत्नभीत्तिकलितैः । गगनमिव मिलितुकामा शशिकान्तमृणालधवलैः ॥२६५॥ प्राकारतोरणैश्चाविरलावच्छादितवैजयन्तिभिः । व्याहरतीव चलन्ती पवनाहतपल्लवकरैः || २६६ || पुष्करिणी दीर्घिकाभिश्चारामुद्यानकाननवनैः । प्रासादसभाचैत्यगृहैरधिकतररमणीया ॥२६७॥ अगुरुतुरुक्क-चन्दनकर्पूरागरुसुगन्धगन्धेन । वासति समन्ततो दिश उपभोगनीतेन ||२६८॥ गच्छन्तोऽपि खलु त्वरितं देवा दृष्ट्वा तां महानगरीम् । अत्यन्तरमणीयां सहसा मोक्तुं न पारयन्ति ॥ २६९॥ किं जल्पितेन बहुना ? सा नगरी सकलजीवलोके । विख्याता गुणकलितेन्द्रस्यामरावतीव ॥२७०॥ दृष्ट्वा समासन्ने समागतं दशमुखं बलसमग्रम् । सर्वोऽपि नागरजनो विनिर्गतोऽभिमुखः शीघ्रम् ॥२७१॥ केचित्खेचरभटा हय-गज- रथवर - विमानारूढाः । खर- करभ - केसरीषु च संप्रेरोत्प्रेरंक्रीयमाणाः ॥ २७२॥ वरहार-कटक-केयूर-कटिसूत्र - मुकुट-कुण्डलाभरणाः । कुंकुमकृताङ्गरागाश्चीनांशुकपट्टपरिधानाः ॥२७३॥ मारिची - शुक - सारण - हस्त - प्रहस्ताश्च त्रिशिर- धूमाक्षौ । कुम्भ निशुम्भ- विभीषणा अन्ये च सुसेनादयः ॥ २७४॥ एतैश्चान्यैश्च भटैः परिवारितः समन्ततः । अतिराजति दशवदन इन्द्र इव लोकपालैः ॥ २७५॥ नागरवधूभिः शीघ्रं दशमुखदर्शनमनाभिरतिरेकम् । संसृत्य गवाक्षा रुद्धा एव वदनकमलैः ॥२७६॥
१. भोगजणिएणं - मु० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226