________________
११८
सा माणुसोत्तरेण व पायारवरेण संपरिक्खित्ता । वरकञ्चणामएणं, हुयवहमिव पज्जलन्तेणं ॥२६४॥ तुङ्गेहि देउलेहिय, नाणामणि- रयणभित्तिकलिएहिं । गयणमिव मिलिउकामा, ससिकन्तमिणालधवलेहिं ॥ २६५ ॥ पायार-तोरणेसु य, अविरलउसवियवेजयन्तीहिं । वाहरइ व वोलन्ते, पवणाहयपल्लवकरेहिं ॥२६६॥ पुक्खरिणि दीहियासु य, आरामुज्जाण-काणण-वणेहिं । पासाय- सभा-चेइय- घरेहि अहिययररमणिज्जा ॥ २६७॥
पउमचरियं
अगरुय-तुरुक्क-चन्दण-कप्पूरा-ऽगरुसुगन्धगन्धेणं । वासेइ समन्ताओ, दिसाउ उवभोग नीएणं ॥२६८॥ वच्चन्ता वि हु तुरियं, देवा दट्ठूण तं महानयरिं । अच्चन्तयरमणिज्जं, सहसा मोत्तुं न चाएन्ति ॥ २६९॥ किं जंपिएण बहुणा ?, सा नयरी सयलजीवलोगम्मि । विक्खाया गुणकलिया, इन्दस्सऽमरावई चेव ॥ २७० ॥ दट्ठूण समासन्ने, समागयं दहमुहं बलसमग्गं । सव्वो वि नायरजणो, विणिग्गओ अभिमुो सिग्घं ॥२७१॥ केइत्थ खेयरभडा, हय-गय- रहवर - विमाणमारूढा । खर- करभ - केसरीसु य, संपेल्लुप्पेल्ल कुणमाणा ॥ २७२॥ वरहार-कडय-केउर-कडिसुत्तय-मउड - कुण्डलाभरणा । कुङ्कुमकयङ्गराया, चीणंसुयपट्टपरिहाणा ॥२७३॥ मारीई सुय-सारण - हत्थ - पहत्था य तिसिर - धूमक्खा । कुम्भ- निसुम्भ- बिहीसण, अन्ने य सुसेणमाईया ॥ २७४॥ एहि य अन्नेहिय, भडेहि परिवारिओ समन्तेणं । अइरेहइ दहवयणो इन्दो इव लोगपालेहिं ॥ २७५ ॥ नायरवहूहि सिग्घं, दहमुहदरिसणमणाहि अइरेयं । संसारिडं गवक्खा, रुद्धा चिय वयणकमलेहिं ॥२७६५।
सा मानुषोत्तरेणेव प्राकारवरेण संपरिक्षिप्ता । वरकाञ्चनमयेन हूतवहमिव प्रज्वलन्ती ॥ २६४॥ तुङ्गैर्देवकुलैश्च नानामणिरत्नभीत्तिकलितैः । गगनमिव मिलितुकामा शशिकान्तमृणालधवलैः ॥२६५॥ प्राकारतोरणैश्चाविरलावच्छादितवैजयन्तिभिः । व्याहरतीव चलन्ती पवनाहतपल्लवकरैः || २६६ || पुष्करिणी दीर्घिकाभिश्चारामुद्यानकाननवनैः । प्रासादसभाचैत्यगृहैरधिकतररमणीया ॥२६७॥ अगुरुतुरुक्क-चन्दनकर्पूरागरुसुगन्धगन्धेन । वासति समन्ततो दिश उपभोगनीतेन ||२६८॥ गच्छन्तोऽपि खलु त्वरितं देवा दृष्ट्वा तां महानगरीम् । अत्यन्तरमणीयां सहसा मोक्तुं न पारयन्ति ॥ २६९॥ किं जल्पितेन बहुना ? सा नगरी सकलजीवलोके । विख्याता गुणकलितेन्द्रस्यामरावतीव ॥२७०॥ दृष्ट्वा समासन्ने समागतं दशमुखं बलसमग्रम् । सर्वोऽपि नागरजनो विनिर्गतोऽभिमुखः शीघ्रम् ॥२७१॥ केचित्खेचरभटा हय-गज- रथवर - विमानारूढाः । खर- करभ - केसरीषु च संप्रेरोत्प्रेरंक्रीयमाणाः ॥ २७२॥ वरहार-कटक-केयूर-कटिसूत्र - मुकुट-कुण्डलाभरणाः । कुंकुमकृताङ्गरागाश्चीनांशुकपट्टपरिधानाः ॥२७३॥ मारिची - शुक - सारण - हस्त - प्रहस्ताश्च त्रिशिर- धूमाक्षौ । कुम्भ निशुम्भ- विभीषणा अन्ये च सुसेनादयः ॥ २७४॥ एतैश्चान्यैश्च भटैः परिवारितः समन्ततः । अतिराजति दशवदन इन्द्र इव लोकपालैः ॥ २७५॥ नागरवधूभिः शीघ्रं दशमुखदर्शनमनाभिरतिरेकम् । संसृत्य गवाक्षा रुद्धा एव वदनकमलैः ॥२७६॥
१. भोगजणिएणं - मु० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org