________________
११९
दहमुखपुरिपवेसो-८/२६४-२८६ अन्ना अन्नं पेल्लइ, करेण मा ठाहि मग्गओ तुरियं । ताए वि सा भणिज्जइ, कि मज्झ न कोउयं बहिणे? ॥२७७॥ मा थणहरेण पेल्लसु, दहमुहदरिसणमणाऽसि अइचवले ! तीए वि य सा भणिया, मा रुम्भ गवक्खयं एयं ॥२७८॥ भणइ सही ! धम्मिल्लं, अवसारसु मज्झ नयणमग्गाओ। तीए वि य सा भणिया, न य पेच्छसि अन्तरं विउलं ॥२७९॥ नायरवहूहि एवं, दसाणणं तत्थ पेच्छमाणीहिं । हलबोलमुहलसद्दा, भवणगवक्खा कया सव्वे ॥२८०॥ बहुतूरनिणाएणं, कयकोउयमङ्गलो विमाणत्थो । लङ्कापुरी पविट्ठो, दहवयणो इन्दसमविभवो ॥२८१॥ पुरनारि-वहुजणेणं, दिन्नासीसो थुईहि थुव्वन्तो । पइसनिययभवणं, थम्भसहस्साउलं तुझं ॥२८२॥ कणयमयभित्तिचित्तं, मरगयलम्बन्तमोत्तिओऊलं । मन्दाणिलपरिघुम्मिर-धवलपडागाचलकरग्गं ॥२८३॥ सेसा वि य सामन्ता, अहिट्ठिया अत्तणो सगेहेसु । देवा व देवलोगे, भुञ्जन्ति जहिच्छिए भोगे ॥२८४॥ गुरु-बन्धु-सयण-परियण-सुयसहिओ पीवराए लच्छीए । भुञ्जइ लङ्कानयरी, दहवयणो पणयसामन्तो ॥२८५॥
विविहसंपयजायमहत्तया, पणयसत्तुगणा भयवेम्भला । सुकयकम्मफलोययसंगमे, विमलकित्ति दिसासु वियम्भिया ॥२८६॥ ॥ इय पउमचरिए दहमुहपुरिपवेसो नाम अट्ठमो उद्देसो समत्तो ॥
अन्या अन्यान्प्रेरति करेण मास्था मार्गात्त्वरितम् । ताभिरपि सा भण्यते किं मम न कौतुकं भगिनि ! ? ॥२७७|| मा स्तनभारेण प्रेरय दशमुखदर्शनमनाऽस्यतिचपले । तथापि च सा भणिता मा रूणद्धि गवाक्षमेतत् ॥२७८।। भणति सखि ! धम्मिलमपसारय मम नयनमार्गात् । तथापि च सा भणिता न च पश्यस्यन्तरं विपुलम् ।।२७९।। नागरवधुभिरेवं दशाननं तत्र पश्यन्तीभिः । हलबोलमुखरशब्दा भवनगवाक्षाः कृताः सर्वे ॥२८०॥ बहूतूर्यनिनादेन कृतकौतुकमङ्गलो विमानस्थः । लङ्कापुरिं प्रविष्टो दशवदन इन्द्र समविभवः ।।२८१॥ पुरनारि-वधुजनेन दत्तार्शीः स्तुतिभिः स्तुवन् । प्रतिसरति निजभवनं स्तम्भसहस्राकुलं तुङ्गम् ॥२८२॥ कनकमयभित्तिचित्रं मरकतलम्बन्मौक्तिकाकुलम् । मन्दानिलपरिधुर्णद्धवलपताकाचलकराग्रम् ।।२८३।। शेषा इपि च सामन्ता अधिष्ठिता आत्मनः स्वगृहेषु । देवा इव देवलोके भुञ्जन्ति यथेच्छया भोगान् ॥२८४।। गुरुबन्धु स्वजन-परिजन-सुतसहित: पीवरया लक्ष्म्या। भुनक्ति लङ्कानगरी दशवदनः प्रणतसामन्तः ॥२८५॥
विविधसंपज्जातमहत्तया प्रणतशत्रुगणा भयविह्वला । सुकृतकर्मकालोदयसंगमे विमलकीति दिक्षु विजृम्भिता ॥२८६।। ॥ इति पद्मचरिते दशमुखपुरिप्रवेशोनामाष्टमोद्देशः समाप्तः ॥
१. महव्वया-प्रत्य० ।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org