________________
९. वालिणिव्वाणगमणाहियारो
बालसुग्रीव
1
एत्थन्तरम्मि सेणिय !, आइच्चरयस्स इन्दमालीए । गब्भम्मि समुप्पन्नो, बाली बलविरियसंपन्नो ॥१॥ रूवेण परमरूवो, विज्जाण कलाण गुणसयावासो । सम्मत्तभावियमई, अणन्नसरिसो वसुमईए ॥२॥ चउसागरपेरन्तं, जम्बुद्दीवं पयाहिणं काउं । नमिऊण जिणहराई, किक्विन्धिपुरं पुणो एइ ॥ ३ ॥ जाओ अणुक्रमेणं, सुग्गीवो तस्सऽणुत्तरो भाया । अन्ना वि निययबहिणी, सिरिप्पभा चेव उप्पन्ना ॥४॥ रिक्खपुरे वि य तइया, रिक्खरयसुया महन्तगुणकलिया । नल-नीलनामधेया, हरिकन्ताए समुप्पन्ना ॥५॥ आइचरओ वि तया, असासयं जाणिऊण मणुयत्तं । वाली ठवेइ रज्जे, जुवरज्जे चेव सुग्गीवं ॥६॥ हय-गय-रह- जुवईओ विच्छड्डेऊण बन्धवसिणेहं । पव्वइओ खायजसो, पासे मुणिविगयमोहस्स ॥७॥ देहे वि निरावेक्खो, काऊण तवं अणेयवरिसाई । कम्मट्ठनिट्ठियट्ठो, अव्वाबाहं समणुपत्तो ॥ ८ ॥ एत्तो रज्जवरसिरी, वालिनरिन्दस्स भुञ्जमाणस्स । वच्चन्ति मास- वरिसा, दियह व्व सुहावगाढस्स ॥९॥ एत्थन्तरम्मि अह सा, सहोयरी रावणस्स चन्दणहा । खरदूसणेण सहसा, दिट्ठा मेघप्पभसणं ॥१०॥
९. वालिनिर्वाणगमनाधिकारः ।
वालिसुग्रीवौ
अत्रान्तरे श्रेणिक ! आदित्यरजस इन्द्रमाल्याः । गर्भे समुत्पन्नो वाली बलवीर्यसंपन्नः ॥ १ ॥ रुपेण परमरुपो विद्यानां कलानां गुणशतावासः । सम्यक्त्व भावितमतिरनन्यसदृशो वसुमत्याम् ॥२॥ चतुः सागरपर्यन्तं जम्बुद्वीपं प्रदक्षिणां कृत्वा । नत्वा जिनगृहाणि किष्किन्धपुरं पुनरायाति ॥३॥ dish सुग्रीवस्तस्यानुत्तरो भ्राता । अन्याऽपि निजभगिनी श्रीप्रभोत्पन्ना ॥४॥ ऋक्षपुरेऽपि च ऋक्षरजसः सुतौ महदुणकलितौ । नल-नीलनामधेयौ हरिकान्तायां समुत्पन्नौ ॥५॥ आदित्यरजा अपि तदाशाश्वतं ज्ञात्वा मनुष्यत्वम् । वालीं स्थापयति राज्ये युवराज एव सुग्रीवम् ||६|| हय- गज-रथ-युवती विमुच्य बान्धवस्नेहम् । प्रव्रजितः ख्यातयशाः पार्श्वे मुनिविगतमोहस्य ॥७॥ देहेऽपि निरपेक्षः कृत्वा तपोऽनेकवर्षाणि । कर्माष्टकनिष्ठितार्थोऽव्याबाधं समनुप्राप्तः ||८|| इतो राज्यवरश्रियं वालिनरेन्द्रस्य भुञ्जतः । व्रजन्ति मास-वर्षा दिवसमिवं सुखावगाढस्य ॥९॥ अत्रान्तरे ऽथ सहोदरी रावणस्य चन्द्रनखा । खरदूषणेन सहसा दृष्टा मेघप्रभसुतेन ॥ १० ॥ १. सिरिं- प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org