Book Title: Paumchariyam Part 01
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 165
________________ १३० पउमचरियं कइयाऽरविन्दसरिसं, तीए मुहं विप्फुरन्तबिम्बोटुं । चुम्बीहामि कयत्थो ? पाडलकुसुमं महुयरो व्व ॥१२॥ चिन्तावरेण एवं, संभरिया तत्थ अइबला विज्जा । रूवपरित्तणकरी, साहेइ हिमालयगुहाए ॥१३॥ रावणदिग्विजयः एत्थन्तरे पुरीए, दहवयणो निग्गओ बलुम्मत्तो । दीवन्तरवत्थव्वे, जिणइ तओ खेयरे सव्वे ॥१४॥ संझायार सुवेलो, कञ्चणपुण्णो अओहणो चेव । पल्हाय-हंसदीवाइया उ सव्वे कया सवसा ॥१५॥ एवं चिय दहवयणो, पायालंकारपुरवरसमीवे । आवासिओ सुमणसो, पभूयसामन्तखन्धारो ॥१६॥ खरदूसणो वि एत्तो, सुणिऊण दसाणणं पुरवराओ । अह निग्गओ तुरन्तो पेच्छइ रयणग्धदाणेणं ॥१७॥ तेण वि ससंभमं सो, गाढं सम्माण-दाणविहवेणं । पडिपूइओ सिणेहं, समयं चिय चन्दणक्खाए ॥१८॥ चोद्दस साहस्सीओ, मणरूववियारयाण जोहाणं । दावेइ तक्खणं चिय, रक्खसनाहस्स परितुट्ठो ॥१९॥ विज्जाहरो हिडिम्बो, हेहय डिम्बो य वियड तिजडो य । हय माकोडो सुजडो, उक्को किक्किन्धिनामो य ॥२०॥ तिउमारमुहो य हेमो, बालो कोलावसुन्दरो चेव । एए अन्ने वि बहू, विज्जाहरपत्थिवा सूरा ॥२१॥ अक्खोहिणीसहस्सं, जायं सुहडाण कुलपसूयाणं । बलदप्पगव्वियाणं, रणरसकण्डू वहन्ताणं ॥२२॥ कुम्भ निसुम्भ बिहीसण इन्दइ अह मेहवाहणाईया । साहीणा सयलभडा, कयाइ पासं न मुञ्चन्ति ॥२३॥ कदाऽरविंदसदृशं तस्या मुखं विस्फुरद्विम्बौष्ठम् । चुम्बयिष्यामि कृतार्थः ? पाटलकुसुमं मधुकर इव ॥१२॥ चिन्तापरेणैव संस्मृता तत्रातिबला विद्या । रुपपरिवर्तनकरी साधयति हिमालयगुहायाम् ॥१३॥ रावणदिग्विजयःअत्रान्तरे पुराद् दशवदनो निर्गतो बलोन्मत्तः । द्वीपान्तरवास्तव्यान् जयति ततः खेचरान् सर्वान् ॥१४॥ सन्ध्याकारः सुवेलः कांचनपूर्णोऽयोधन एव । प्रह्लाद-हंसद्वीपादयास्तु सर्वे कृताः स्ववशाः ॥१५॥ एवमेव दशवदनः पाताललङ्कापुरवरसमीपे । आवासितः सुमनाः प्रभुतसामन्तस्कन्धावारः ॥१६।। खरदूषणोऽपीतः श्रुत्वा दशाननं पुरवरात् । अथ निर्गतस्त्वरमाणः पश्यति रत्नार्घ्यदानेन ॥१७॥ तेनाऽपि ससंभ्रमं स गाढं सन्मानदानविभवेन । प्रतिपूजितः स्नेह, सममेव चन्द्रनखया ॥१८॥ चतुर्दश सहस्राणां मनोरुपविकुर्वितानां योद्धानाम् । दापयति तत्क्षणमेव राक्षसनाथस्य परितुष्टः ॥१९॥ विद्याधरो हिडिम्बो हैहयडिम्बश्च विकटस्त्रिजटश्च । हयोमाकोटः सुजट उत्क: किष्किन्धिनामा च ॥२०॥ त्रिपुरामुखश्च हेमो बाल: कोलो वसुन्धरश्च । एते अन्येऽपि बहवो विद्याधर पार्थिवाः शूराः ॥२१॥ अक्षोहिणीसहस्रं ज्ञातं सुभटानां कुलप्रसूतानाम् । बलदर्पगर्वितानां रणरसकन्डू वहताम् ॥२२॥ कुम्भो निशुम्भो बिभीषण इन्द्रजीदथ मेघवाहनादयः । स्वाधीनाः सकलभटाः कदापि पाश्र्वं न मुञ्चन्ति ॥२३।। १. गोवालसुंदरो-प्रत्य०। Jain Education Intemational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226