Book Title: Paumchariyam Part 01
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
दहमुहसुग्गीवपत्थाण-सहस्सकिरणअणरणपव्वज्जाविहाणं-१०/१२-३४ उप्पन्ना रयणवरा, बहुगुणसंघायधारिणो दिव्वा । देवसहस्सेणं चिय, रक्खिज्जइ एक्कमेक्केणं ॥२४॥ इन्द्रोपरि प्रस्थानम् - सियछत्त-चामरुद्धय-धय-विजयपडाय-वेजयन्तीहिं । पुप्फविमाणारूढो, इन्दस्सुवरिं अह पयट्टो ॥२५॥ गय-रह-विमाण-वाहण-वग्गन्ततुरङ्ग-चडुलपाइक्कं । चलियं दसाणणबलं, उच्छायन्तं गयणमग्गं ॥२६॥ वच्चन्तस्स कमेणं, अत्थं चिय दिणयरो समल्लीणो । विज्झइरिपबरसिहरे, सिबिरनिवेसो को तत्थ ॥२७॥ विज्जाबलेण ओ, सयणा-ऽऽसणविविहपरियणावासो । गमिऊण तत्थ रत्ति, मङ्गलतूरेहि पडिबुद्धो ॥२८॥ आहरणभूसियङ्गो, अह पुणरवि उज्जओ य गयणेणं । वच्चन्तो च्चिय पेच्छइ, विमलजलं नम्मयं विउलं ॥२९॥ कत्थइ सललियपवहा, कत्थइ वरसरविमुक्कसमवेगा। कंत्थइ वियडावत्ता, कल्लोलुच्छलियजलनिवहा ॥३०॥ कत्थइ मयरकराहय-दूरसमुच्छलियमच्छविच्छोहा । कत्थइ तरङ्गरङ्गन्तफेण परिवड्डियावयवा ॥३१॥ कत्थइ पवणाघुम्मिय-तरुकुसुमखिरन्तपिञ्जरतरङ्गा । कत्थइ उभयतडट्ठिय-सारसकलहंसनिग्घोसा ॥३२॥ जलक्रीडाएयारिसगुणकलियं , पवरनई दहमुहो समोइण्णो । अह मज्जिउं पवत्तो, विमलजले, पवरलीलाए ॥३३॥ ताव य उत्तरपासे, नईए माहेसरे महानयरे । राया सहस्सकिरणो, पढमयरं सलिलरइसत्तो ॥३४॥ उत्पन्ना रत्नवरा बहुगुणसंघातधारिणो दिव्याः । देवसहस्रेणैव रक्ष्यत एकमेकेन ॥२४॥ इन्द्रोपरि प्रस्थानम् - श्वेतछत्रचामरोद्धतध्वजविजयपताकावैजयन्तिभिः । पुष्पकविमानारुढ इन्द्रस्योपर्यथ प्रवृत्तः ॥२५॥ गज-रथ-विमान-वाहन-वल्गत्तुरङ्गचटुलपदातिम् । चलितं दशाननबलमुच्छादयद् गगनमार्गम् ॥२६॥ व्रजः क्रमेणास्तमेव दिनकरः समालीनः । विध्यगिरिप्रवरशिखरे शिबिरनिवेशः कृतस्तत्र ॥२७॥ विद्याबलेन रचितः शयनाऽऽसनविविधपरिजनावासः । गमयित्वा तत्र रात्रि मङ्गलतूयः प्रतिबुद्धः ॥२८॥ आभरणभूषिताङ्गोऽथ पुनरप्युद्यतश्च गगनेन । वज्रन्नेव पश्यति विमलजलां नर्मदां विपूलाम् ॥२९॥ कुत्रचित्सललितप्रवाहा कुत्रचिद्वरसरोविमुक्तसमवेगा। कुत्रचिद्विकटावर्ता कल्लोलोच्छलितजलनिवहा ॥३०॥ कुत्रचिन्मकरकराहतदूरसमुच्छलितमत्स्यविक्षोभा । कुत्रचित्तरङ्गरङ्गत्फेण परिवर्धितावयवा ॥३१॥ कुत्रचित्पवनापूर्णिततरुकुसुमक्षरत्पिञ्जरतरङ्गा । कुत्रचिदुभयतटस्थितसारसकलहंसनि?षा ॥३२॥ जलक्रीडाएतादृशगुणकलितां प्रवरनदीं दशमुखः समवतीर्णः । अथ मज्जितुं प्रवृत्तो विमलजले प्रवरलीलया ॥३३।। तावच्चोत्तरपार्वे नद्या माहेश्वरे महानगरे । राजा सहस्रकिरणः प्रथमतरं सलिलरतिसक्तः ॥३४॥ १. अन्नावासुज्जओ-मु० । २. विमलजला नम्मया विउला-मु० । ३. सुसलिलपवहा-मुं० । ४. कलिया पवरनई-मु० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226