________________
दहमुहसुग्गीवपत्थाण-सहस्सकिरणअणरणपव्वज्जाविहाणं-१०/१२-३४ उप्पन्ना रयणवरा, बहुगुणसंघायधारिणो दिव्वा । देवसहस्सेणं चिय, रक्खिज्जइ एक्कमेक्केणं ॥२४॥ इन्द्रोपरि प्रस्थानम् - सियछत्त-चामरुद्धय-धय-विजयपडाय-वेजयन्तीहिं । पुप्फविमाणारूढो, इन्दस्सुवरिं अह पयट्टो ॥२५॥ गय-रह-विमाण-वाहण-वग्गन्ततुरङ्ग-चडुलपाइक्कं । चलियं दसाणणबलं, उच्छायन्तं गयणमग्गं ॥२६॥ वच्चन्तस्स कमेणं, अत्थं चिय दिणयरो समल्लीणो । विज्झइरिपबरसिहरे, सिबिरनिवेसो को तत्थ ॥२७॥ विज्जाबलेण ओ, सयणा-ऽऽसणविविहपरियणावासो । गमिऊण तत्थ रत्ति, मङ्गलतूरेहि पडिबुद्धो ॥२८॥ आहरणभूसियङ्गो, अह पुणरवि उज्जओ य गयणेणं । वच्चन्तो च्चिय पेच्छइ, विमलजलं नम्मयं विउलं ॥२९॥ कत्थइ सललियपवहा, कत्थइ वरसरविमुक्कसमवेगा। कंत्थइ वियडावत्ता, कल्लोलुच्छलियजलनिवहा ॥३०॥ कत्थइ मयरकराहय-दूरसमुच्छलियमच्छविच्छोहा । कत्थइ तरङ्गरङ्गन्तफेण परिवड्डियावयवा ॥३१॥ कत्थइ पवणाघुम्मिय-तरुकुसुमखिरन्तपिञ्जरतरङ्गा । कत्थइ उभयतडट्ठिय-सारसकलहंसनिग्घोसा ॥३२॥ जलक्रीडाएयारिसगुणकलियं , पवरनई दहमुहो समोइण्णो । अह मज्जिउं पवत्तो, विमलजले, पवरलीलाए ॥३३॥ ताव य उत्तरपासे, नईए माहेसरे महानयरे । राया सहस्सकिरणो, पढमयरं सलिलरइसत्तो ॥३४॥ उत्पन्ना रत्नवरा बहुगुणसंघातधारिणो दिव्याः । देवसहस्रेणैव रक्ष्यत एकमेकेन ॥२४॥ इन्द्रोपरि प्रस्थानम् - श्वेतछत्रचामरोद्धतध्वजविजयपताकावैजयन्तिभिः । पुष्पकविमानारुढ इन्द्रस्योपर्यथ प्रवृत्तः ॥२५॥ गज-रथ-विमान-वाहन-वल्गत्तुरङ्गचटुलपदातिम् । चलितं दशाननबलमुच्छादयद् गगनमार्गम् ॥२६॥ व्रजः क्रमेणास्तमेव दिनकरः समालीनः । विध्यगिरिप्रवरशिखरे शिबिरनिवेशः कृतस्तत्र ॥२७॥ विद्याबलेन रचितः शयनाऽऽसनविविधपरिजनावासः । गमयित्वा तत्र रात्रि मङ्गलतूयः प्रतिबुद्धः ॥२८॥ आभरणभूषिताङ्गोऽथ पुनरप्युद्यतश्च गगनेन । वज्रन्नेव पश्यति विमलजलां नर्मदां विपूलाम् ॥२९॥ कुत्रचित्सललितप्रवाहा कुत्रचिद्वरसरोविमुक्तसमवेगा। कुत्रचिद्विकटावर्ता कल्लोलोच्छलितजलनिवहा ॥३०॥ कुत्रचिन्मकरकराहतदूरसमुच्छलितमत्स्यविक्षोभा । कुत्रचित्तरङ्गरङ्गत्फेण परिवर्धितावयवा ॥३१॥ कुत्रचित्पवनापूर्णिततरुकुसुमक्षरत्पिञ्जरतरङ्गा । कुत्रचिदुभयतटस्थितसारसकलहंसनि?षा ॥३२॥ जलक्रीडाएतादृशगुणकलितां प्रवरनदीं दशमुखः समवतीर्णः । अथ मज्जितुं प्रवृत्तो विमलजले प्रवरलीलया ॥३३।। तावच्चोत्तरपार्वे नद्या माहेश्वरे महानगरे । राजा सहस्रकिरणः प्रथमतरं सलिलरतिसक्तः ॥३४॥ १. अन्नावासुज्जओ-मु० । २. विमलजला नम्मया विउला-मु० । ३. सुसलिलपवहा-मुं० । ४. कलिया पवरनई-मु० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org