Book Title: Paumchariyam Part 01
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 170
________________ १३५ दहमुहसुग्गीवपत्थाण-सहस्सकिरणअणरणपव्वज्जाविहाणं-१०/६२-८८ तो भणइ रक्खसिन्दो, पूया पडिमाण विरड्या महई । सा नइपूरेण हिया, एयस्स विचेट्ठियगुणेहिं ॥७७॥ पूयाहरणनिमित्ते, बद्धो य विमाणिओ इमो सुहडो । तुज्झ वयणेण साहव ! मुच्चइ नत्थेत्थ संदेहो ॥७॥ दहमुहवयणेण तओ, सहस्सकिरणो खणेण परिमुक्को ।अह पेच्छइ मुणिवसभं, पणमइ य पयाहिणं काउं॥७९॥ भणिओ य रावणेणं, अज्जपभूई तुमं महं भाया । मन्दोदरीए भइणी, सयंपभा ते पणामेमि ॥८०॥ तो भणइ सहसकिरणो, न य मच्चू कोइ जाणइ विवेगं । सरए व घणायारो, नासइ देहो न संदेहो ॥८१॥ जइ नाम हवइ सारो, इमेसु भोगेसु अइदुरन्तेसु । तो न य गहिया होन्ती, पव्वज्जा मज्झ ताएणं ॥८२॥ ठविऊण निययरज्जे, पुत्तं आपुच्छिऊण दहवयणं । निस्सङ्गो पव्वइओ, सहस्सकिरणो पिउसयासे ॥८३॥ संभरियं चिय वयणं, जंतं अणरण्णमित्तसामक्खं । भणियं अईयकाले, तं एयं परिफुडं जायं ॥८४॥ जइया हं पढमयरं, परिगिण्हीहामि जिणवरं दिक्खं । तइया तुज्झ नराहिव, वत्ता दाहामि निक्खुत्तं ॥८५॥ संपेसिओ य पुरिसो, साकेयपुराहिवस्स गन्तूणं । साहइ जिणवरविहियं, सहस्सकिरणस्स पव्वज्जं ॥८६॥ सुणिऊण पवरदिखं, सहस्सकिरणस्स जणियसंवेगो । अणरण्णो पव्वइओ, पुत्तं ठविऊण रज्जम्मि ॥८७॥ एवं सहस्सकिरणस्स विचेट्ठियं जे, बीयं सुणन्ति अणरणनराहिवस्स। ते उत्तमेसु भवणेसु सुहोवगाढा, देवा भवन्ति विमलोयरकन्तिजुत्ता ॥८८॥ ॥इय पउमचरिए दहमुह-सुग्गीवपत्थाण-सहस्सकिरण-अणरण्णपव्वज्जाविहाणो नाम दसमो उद्देसओ समत्तो॥ तदा भणति राक्षसेन्द्रः पूजा प्रतिमानां विरचिता महती । सा नदीपूरेण हता एतस्य विचेष्टितगुणैः ॥७७।। पूजाहरणनिमित्ते बद्धश्च विमानितोऽयं सुभटः । तव वचनेन साधो ! मुञ्च्यते नास्त्यत्र संदेहः ॥७॥ दशमुखवचनेन तदा सहस्रकिरणः क्षणेन परिमुक्तः । अथ प्रेक्षते मुनिवृषभं प्रणमति च प्रदक्षिणां कृत्वा ॥७९॥ भणितश्चरावणेनाद्यप्रभृतिस्त्वं मम भ्राता । मन्दोदर्याभगिनी स्वयंप्रभा तुभ्यं प्रददामि ।।८०।। तदा भणति सहस्रकिरणो न च मृत्यु कोऽपि जानाति विवेकम् । शरदीव घनाकारो नश्यति देही न संदेहः ॥८१॥ यदि नाम भवति सार इमेषु भोगेष्वतिदुरन्तेषु । तदा न च गृहीता भवेत् प्रव्रज्या मम तातेन ॥८२॥ स्थापयित्वा निजकराज्ये पुत्रमापृच्छय दशवदनम् । निःसङ्गः प्रव्रजितः सहस्रकिरणः पितृसकाशे ॥८३|| स्मृतमेव वचनं यत्तदनरण्यमित्रसमक्षम् । भणितमतीतकाले तदेतत्परिस्फुटं जातम् ॥८॥ यदाहं प्रथमतरं परिग्रहीष्यामि जिनवरदिक्षाम् । तदा तुभ्यं नराधिप! वार्ता दास्यामि निश्चयेन ॥८५।। संप्रेषितश्च पुरुषः साकेतपुराधिपस्य गत्वा । कथयति जिनवरविहितां, सहस्त्रकिरणस्य प्रवज्यां ।। ८६ ॥ श्रुत्वा प्रवरदिक्षां सहस्त्रकिरणस्य जनितसंवेगः । अनरण्यः प्रव्रजितः पुत्रं स्थापयित्वा राज्ये ॥८७॥ एवं सहस्रकिरणस्य विचेष्टितं ये द्वितीयं श्रुण्वन्त्यनरण्यनराधिपस्य । ते उत्तमेषु भवनेषु सुखोपगाढा देवा भवन्ति विमलोदारकान्तियुक्ताः ॥८८।। ॥ इति पद्म चरित्रे दशमुखसुग्रीवप्रस्थान-सहस्रकिरणानरण्यप्रव्रज्याविधानो नाम दशम उद्देशः समाप्तः॥ १. यरभत्तिजुत्ता-प्रत्य०। Jain Education Intemational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226