________________
१३५
दहमुहसुग्गीवपत्थाण-सहस्सकिरणअणरणपव्वज्जाविहाणं-१०/६२-८८ तो भणइ रक्खसिन्दो, पूया पडिमाण विरड्या महई । सा नइपूरेण हिया, एयस्स विचेट्ठियगुणेहिं ॥७७॥ पूयाहरणनिमित्ते, बद्धो य विमाणिओ इमो सुहडो । तुज्झ वयणेण साहव ! मुच्चइ नत्थेत्थ संदेहो ॥७॥ दहमुहवयणेण तओ, सहस्सकिरणो खणेण परिमुक्को ।अह पेच्छइ मुणिवसभं, पणमइ य पयाहिणं काउं॥७९॥ भणिओ य रावणेणं, अज्जपभूई तुमं महं भाया । मन्दोदरीए भइणी, सयंपभा ते पणामेमि ॥८०॥ तो भणइ सहसकिरणो, न य मच्चू कोइ जाणइ विवेगं । सरए व घणायारो, नासइ देहो न संदेहो ॥८१॥ जइ नाम हवइ सारो, इमेसु भोगेसु अइदुरन्तेसु । तो न य गहिया होन्ती, पव्वज्जा मज्झ ताएणं ॥८२॥ ठविऊण निययरज्जे, पुत्तं आपुच्छिऊण दहवयणं । निस्सङ्गो पव्वइओ, सहस्सकिरणो पिउसयासे ॥८३॥ संभरियं चिय वयणं, जंतं अणरण्णमित्तसामक्खं । भणियं अईयकाले, तं एयं परिफुडं जायं ॥८४॥ जइया हं पढमयरं, परिगिण्हीहामि जिणवरं दिक्खं । तइया तुज्झ नराहिव, वत्ता दाहामि निक्खुत्तं ॥८५॥ संपेसिओ य पुरिसो, साकेयपुराहिवस्स गन्तूणं । साहइ जिणवरविहियं, सहस्सकिरणस्स पव्वज्जं ॥८६॥ सुणिऊण पवरदिखं, सहस्सकिरणस्स जणियसंवेगो । अणरण्णो पव्वइओ, पुत्तं ठविऊण रज्जम्मि ॥८७॥
एवं सहस्सकिरणस्स विचेट्ठियं जे, बीयं सुणन्ति अणरणनराहिवस्स।
ते उत्तमेसु भवणेसु सुहोवगाढा, देवा भवन्ति विमलोयरकन्तिजुत्ता ॥८८॥ ॥इय पउमचरिए दहमुह-सुग्गीवपत्थाण-सहस्सकिरण-अणरण्णपव्वज्जाविहाणो नाम दसमो उद्देसओ समत्तो॥ तदा भणति राक्षसेन्द्रः पूजा प्रतिमानां विरचिता महती । सा नदीपूरेण हता एतस्य विचेष्टितगुणैः ॥७७।। पूजाहरणनिमित्ते बद्धश्च विमानितोऽयं सुभटः । तव वचनेन साधो ! मुञ्च्यते नास्त्यत्र संदेहः ॥७॥ दशमुखवचनेन तदा सहस्रकिरणः क्षणेन परिमुक्तः । अथ प्रेक्षते मुनिवृषभं प्रणमति च प्रदक्षिणां कृत्वा ॥७९॥ भणितश्चरावणेनाद्यप्रभृतिस्त्वं मम भ्राता । मन्दोदर्याभगिनी स्वयंप्रभा तुभ्यं प्रददामि ।।८०।। तदा भणति सहस्रकिरणो न च मृत्यु कोऽपि जानाति विवेकम् । शरदीव घनाकारो नश्यति देही न संदेहः ॥८१॥ यदि नाम भवति सार इमेषु भोगेष्वतिदुरन्तेषु । तदा न च गृहीता भवेत् प्रव्रज्या मम तातेन ॥८२॥ स्थापयित्वा निजकराज्ये पुत्रमापृच्छय दशवदनम् । निःसङ्गः प्रव्रजितः सहस्रकिरणः पितृसकाशे ॥८३|| स्मृतमेव वचनं यत्तदनरण्यमित्रसमक्षम् । भणितमतीतकाले तदेतत्परिस्फुटं जातम् ॥८॥ यदाहं प्रथमतरं परिग्रहीष्यामि जिनवरदिक्षाम् । तदा तुभ्यं नराधिप! वार्ता दास्यामि निश्चयेन ॥८५।। संप्रेषितश्च पुरुषः साकेतपुराधिपस्य गत्वा । कथयति जिनवरविहितां, सहस्त्रकिरणस्य प्रवज्यां ।। ८६ ॥ श्रुत्वा प्रवरदिक्षां सहस्त्रकिरणस्य जनितसंवेगः । अनरण्यः प्रव्रजितः पुत्रं स्थापयित्वा राज्ये ॥८७॥ एवं सहस्रकिरणस्य विचेष्टितं ये द्वितीयं श्रुण्वन्त्यनरण्यनराधिपस्य । ते उत्तमेषु भवनेषु सुखोपगाढा देवा भवन्ति विमलोदारकान्तियुक्ताः ॥८८।। ॥ इति पद्म चरित्रे दशमुखसुग्रीवप्रस्थान-सहस्रकिरणानरण्यप्रव्रज्याविधानो नाम दशम उद्देशः समाप्तः॥ १. यरभत्तिजुत्ता-प्रत्य०।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org