Book Title: Paumchariyam Part 01
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
वालिणिव्वाणगमणाहियारो -९/१-२३
जाव च्चिय दहवयणो, विवरोक्खो आवलीए धूयाए। तणुकञ्चकारणत्थं, वीवाहविहीनिओगेणं ॥११॥ ताव खरदूसणेणं, अणुरागसमोत्थरन्तहियएणं । विज्जाबलेण हरिया, चन्दणहा चन्दसरिसमुही ॥१२॥ किं कुव्वन्तिह सूरा, सामन्ता भाणुक्कमाईया ? । जत्थ रिउछिद्दघाई, अदिट्ठपुव्वो हरइ कन्नं ॥१३॥ अह रावणो वि तइया, वत्तं सुणिऊ आगओ रुट्ठो । घेत्तूण चन्दहासं, तस्स वहत्थं अह पयट्टो ॥१४॥ चलणेसु पणमिऊणं, ताव य मन्दोयरी भणइ कन्तं । अन्नस्स होइ अरिहा, कन्ना लोगट्टिई एसा ॥१५॥ विज्जाहराण सामिय !, भिच्चाणं तस्स चोद्दस सहस्सा । बलदप्पगव्वियाणं, रणकण्डू उव्वहन्ताणं ॥ १६ ॥ जुज्झम्म समावडिए, अवस्स दुट्ठो तुमे निहन्तव्वो । भत्तारम्मि विवन्ने, होही विधवा विगयसोहा ॥१७॥ आइच्चरयस्स सुयं, चन्दोयरखेयरं विहाडेउं । तुज्झ कुलवंसनिलए, पायालपुरे परिव्वसइ ॥१८॥ सत्तुभडाण रणमुहे, भयमुव्वेयं न जामि निमिसं पि । तुज्झ वयणेण सुन्दरि !, नवरि ठिओ सासयसहावो ॥१९॥ अह अन्नया कयाई, चन्दोयरपत्थिवम्मि कालगए। महिला तस्सऽणुराहा, सयणविहूणा भमइ रणे ॥२०॥ अह गुरुरखीणङ्गी मणिकन्तमहीहरस्स कडयम्मि । सा दरायं पसूया, नामेण विराहियकुमारं ॥२१॥ गब्भट्ठियस्स जस्स उ, कओ विरोहो सया रिउजणेणं । तेणं विराहिओ सो, भण्णइ धणभोगपरिहीणो ॥२२॥ परिवड्डिओ कुमारी, जाओ बल - रूव - जोव्वणापुण्णो । परिभमइ सयलवसुहं, अइसय रम्मेसुदेसेसु ॥२३॥
यावदेव दशवदनो विपरोक्ष आवलीकाया दुहितुः । तनुकञ्चककारणार्थं विवाहविधिनियोगेन ॥११॥ तावत्खरदूषणेनानुरागसमवस्तरद्धृदयेन । विद्याबलेन हृता चन्द्रनखा चन्द्रसदृशमुखी ॥१२॥ किं कुर्वन्तीह सुराः सामन्ता भानुकर्णादिकाः । यत्र रिपुछिद्रघातिरदृष्टपूर्वो हरति कन्याम् ॥१३॥ अथ रावणोऽपि तदा वृत्तं श्रुत्वाऽऽगतो रुष्टः । गृहीत्वा चन्द्रहासं तस्य वधार्थंमथ प्रवृत्तः ||१४|| चरणयोः प्रणम्य तावच्च मन्दोदरी भणति कान्तम् । अन्यस्य भवत्यर्हा कन्या लोकस्थितिरेषा ॥ १५ ॥ विद्याधराणां स्वामिन्! भृत्यानां तस्य चतुर्दशसहस्राणाम् । बलदर्पगर्वितानां रणकण्डूरुद्वहताम् ॥१६॥ युद्धे समापतिते अवश्यं दुष्टस्त्वया निहन्तव्यः । भर्तरि मृते भविष्यति विधवा विगतशोभा ||१७|| आदित्यरजसः सुतं चन्द्रोदरखेचरं विघाट्य । तव कुलवंशनिलये पातालपुरे परिवसति ॥ १८ ॥ शत्रुभटानां रणमुखे भयमुद्वेगं न यामि निमेषमपि । तव वचनेन सुन्दरि ! नवरं स्थितः शाश्वतस्वभावः ॥ १९॥ अथान्यदा कदाचिच्चन्द्रोदरपार्थिवे कालगते । महिला तस्यानुराधा-स्वजनविहिना भ्रमत्यरण्ये ||२०|| अथ गुरुभारक्षीणाङ्गी मणिकान्तमहीधरस्य कटके । सा दारकं प्रसूता नाम्ना विराधितकुमारम् ॥२१॥ गर्भस्थितस्य यस्य तु कृतो विरोधः सदा रिपुजनेन । तेन विराधितः स भण्यते धनभोगपरिहीणः ॥ २२॥ परिवर्धितः कुमारो जातो बल-रूप-यौवनपूर्णः । परिभ्रमति सकलवसुधामतिशय रम्येषुदेशेषु ||२३||
पउम भा-१/१६
Jain Education International
१२१
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226