Book Title: Paumchariyam Part 01
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
दहमुहविज्जासाहणं-७/१५५-१७३ कइया होही अम्हं, लङ्कानयरीसमासयनिवेसो ? । अइगरुयदारुणस्स य, वोच्छेओ वसणदुक्खस्स ? ॥१६८॥ भणियं च मुणिवरेणं, जो ते पुत्तस्स होहिई पुत्तो । सो निययपुरि सवसं, काही नत्थेत्थ संदेहो ॥१६९॥ सो अद्धभरहसामी, पयाव-बल-विरिय-सत्तसंपन्नो । पडिवक्खखयन्तकरो, होही समरुज्जयमईओ ॥१७०॥ तं एवं मुणिभणियं, जायं निस्संसयं जहुद्दिढं । रक्खसवंसस्स तुमं, होही कित्तीधुराधारो ॥१७१॥ सोऊण गुरुवएसं, तुट्ठो च्चिय दहमुहो वियसियच्छो । सिद्धाण नमोक्कारं, करेइ मउलञ्जली सिरसा ॥१७२॥ धम्मं काऊण रम्मं नरवरवसहा होन्ति विक्खायकित्ती, दूरं भुञ्जन्ति सोक्खं पवरसिरिधरा लक्खणुक्किण्णदेहा । बोहिं पावेन्ति धीरा परभवमहणी मोक्खमग्गाहिलासी, तम्हा ठावेह चित्तं ससियरविमले सासणे संजयाणं ॥१७३॥
॥ इति पउमचरिए दहमुहविज्जासाहणो नाम सत्तमो उद्देसो समत्तो ॥
कदा भविष्यत्यस्माकं लङ्कानगरी समाश्रयनिवेश: ? । अतिगुरुकदारुणस्य च व्युच्छेदो व्यसनदुःखस्य ? ॥१६८|| भणितं च मुनिवरेण यस्तव पुत्रस्यभविष्यति पुत्रः । स निजपुरि स्ववशं करिष्यति नास्त्यत्र संदेहः ॥१६९।। सोऽर्धभरतस्वामी प्रताप-बल-वीर्यसंपन्नः । प्रतिपक्षक्षयान्तको भविष्यति समरोद्यतमतिकः ॥१७०॥ तदेतन्मुनिभणितं जातं निस्संशयं यथोदिष्टम् । राक्षसवंशस्य त्वं भविष्यति कीर्तिधुराधारः ॥१७१॥ श्रुत्वा गरूपदेशं तुष्ट एव दशमुखो विकसिताक्षः । सिद्धानां (सिद्धेभ्यो) नमस्कारं करोति मुकुटाञ्जलिःशिरसा ॥१७२।।
धर्मं कृत्वा रम्यं नरवरवृषभा भवन्ति विख्यातकीर्तयः,
दूरं भुञ्जन्ति सौख्यं प्रवरश्रीधराः लक्षणोत्कीर्णदेहाः । बोधि प्राप्नुवन्ति धीराः परभवमथनीं मोक्षमार्गाभिलाषिणः,
तस्मात्स्थापय चित्तं शशीकरविमले शासने संयतानाम् ॥१७३।। ॥ इति पद्मचरित्रे दशमुखविद्यासाधनो नाम सप्तमोद्देशः समाप्तः ॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226