Book Title: Paumchariyam Part 01
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
७६
पउमचरियं तत्तो चुओ समाणो, इह तडिकेसो तुमं समुप्पन्नो । वाहो वि परिभमित्ता, संसारे वाणरो जाओ ॥१४३॥ जो सो बाणेण हओ, तडिकेस ! तुमे पवंगमो मरिठं । सो साहुपभावेणं, उदहिकुमारो समुप्पन्नो ॥१४४॥ एयं मुणित्तु चरियं, परिचयह पुणब्भवेसु जं वत्तं । मा पुणरवि संसारं, वेरनिमित्तेण परिभमह ॥१४५॥ मोत्तूण पुव्ववेरं, पणमह मुणिसुव्वयं पयत्तेणं । तो अरय-विरय-विमलं, सिवसुहवासं समज्जेह ॥१४६॥ खामेऊण य एत्तो, उदहिकुमारो गओ निययभवणं । तडिकेसो वि य गिण्हइ, मुणिवरपासम्मि पव्वज्जं ॥१४७॥ तस्स य गुणेहि सरिसो, पुत्तो लङ्काहिवो सुकेसो त्ति । एकन्तसुहसमिद्धं, भुञ्जइ रज्जं महाभोगं ॥१४८॥ काऊण तवमुयारं, सम्मं आराहिऊण कालओ । तडिकेससमणसीहो देवो जाओ महिड्डीओ ॥१४९॥ एत्थन्तरे महप्पा, किक्किन्धिपुराहिवो कुणइ रज्जं । राया महोयहिरवो, ताव य विज्जाहरो पत्तो ॥१५०॥ अह तेण तत्खणं चिय, तडिकेसनिवेयणे समक्खाए । राया महोयहिरवो, तक्खणमेत्तेण संविग्गो ॥१५१॥ अहिसिञ्चिऊण पुत्तं, पडिइन्दं रज्जभरधुराहारं । राया महोयहिरवो, पव्वइओ जातसंवेगो ॥१५२॥ झाणगइन्दारूढो, तवतिक्खसरेण निहयकम्मरिऊ । निक्कण्टयमणुकूलं, सिद्धिपुरि पत्थिओ धीरो ॥१५३॥ पडिइन्दो वि य राया, पुत्तं किक्किन्धिनामधेयं सो । अहिसिञ्चिऊण रज्जे, दिक्खं जिणदेसियं पत्तो ॥१५४॥ चारित्त-नाण-दसण-विसुद्धसम्मत्तलद्धमाहप्पो । काऊण तवमुयारं, सिवमयलमणुत्तरं पत्तो ॥१५५॥ एत्थन्तरे नराहिव, वेयड्ढे दक्खिणिल्लसेढीए । विज्जाहराण नयरं, रहनेउरचक्कवालपुरं ॥१५६॥ ततश्च्युतः सन्निह तडित्केशस्त्वं समुत्पन्नः । व्याधोऽपि परिभ्रम्य संसारे वानरो जातः ॥१४३।। य स बाणेन हतस्तडित्केश ! त्वया प्लवंगमो मृत्वा । स साधुप्रभावेनोदधिकुमार समुत्प्नः ॥१४४॥ एतज्ज्ञात्वा चरित्रं परित्यज पुनर्भवेषु यद्वृत्तम् । मा पुनरपि संसारं वैरनिमित्तेन परिभ्रम ॥१४५।। मुक्त्वा पुर्ववैरं प्रणम मुनिसुव्रतं प्रयतेन । ततोऽरजोविरलविमलं शिवसुखवासं समर्जय ॥१४६।। क्षामयित्वा चेत उदधिकुमारो गतो निजभवनम् । तडित्केशोऽपि च गृह्णाति मुनिवरपार्वे प्रव्रज्याम् ॥१४७|| तस्य च गुणैः सदृशः पुत्रो लङ्काधिपः सुकेश इति । एकान्तसुखसमृद्धं भुनक्ति राज्यं महाभोगम् ॥१४८॥ कृत्वातप उदारं सम्यगाराध्य कालगतः । तडित्केश श्रमणसिंहो देवो जातो महर्द्धिकः ॥१४९। अत्रान्तरे महात्मा किष्किन्धिपुराधिपः करोति राज्यम् । रजा महोदधिरवस्तावच्च विद्याधरः प्राप्तः ॥१५०।। अथ तेन तत्क्षणमेव तडित्केशनिवेदने समाख्याते । राजा महोदधिरवस्तत्क्षणमात्रेण संविग्नः ॥१५१॥ अभिषिञ्च्य पुत्रं प्रतीन्द्रं राज्यभारधुराधारम् । राजा महोदधिरवः प्रव्रजितो जातसंवेगः ॥१५२॥ ध्यानगजेन्द्रारुढस्तपस्तीक्ष्णशरेणनिहतकर्मरिपुम् । निष्कण्टकमनुकूलं सिद्धिपुरिं प्रस्थितो धीरः ॥१५२।। प्रतीन्द्रोऽपिराजा पुत्रं किष्किन्धिनामधेयं स । अभिषिञ्च्य राज्ये दिक्षां जिनदेशितां प्राप्तः ॥१५४।। चारित्र-ज्ञान-दर्शनविशुद्धसम्यक्त्वलब्धमाहत्म्यः । कृत्वा तप उदारं शिवमलमनुत्तरं प्राप्तः ॥१५५।। अत्रान्तरे नराधिप ! वेताढ्यदक्षिणश्रेण्याम् । विद्याधराणां नगरं रथनूपुरचक्रवालपुरम् ॥१५६।।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226