________________
७६
पउमचरियं तत्तो चुओ समाणो, इह तडिकेसो तुमं समुप्पन्नो । वाहो वि परिभमित्ता, संसारे वाणरो जाओ ॥१४३॥ जो सो बाणेण हओ, तडिकेस ! तुमे पवंगमो मरिठं । सो साहुपभावेणं, उदहिकुमारो समुप्पन्नो ॥१४४॥ एयं मुणित्तु चरियं, परिचयह पुणब्भवेसु जं वत्तं । मा पुणरवि संसारं, वेरनिमित्तेण परिभमह ॥१४५॥ मोत्तूण पुव्ववेरं, पणमह मुणिसुव्वयं पयत्तेणं । तो अरय-विरय-विमलं, सिवसुहवासं समज्जेह ॥१४६॥ खामेऊण य एत्तो, उदहिकुमारो गओ निययभवणं । तडिकेसो वि य गिण्हइ, मुणिवरपासम्मि पव्वज्जं ॥१४७॥ तस्स य गुणेहि सरिसो, पुत्तो लङ्काहिवो सुकेसो त्ति । एकन्तसुहसमिद्धं, भुञ्जइ रज्जं महाभोगं ॥१४८॥ काऊण तवमुयारं, सम्मं आराहिऊण कालओ । तडिकेससमणसीहो देवो जाओ महिड्डीओ ॥१४९॥ एत्थन्तरे महप्पा, किक्किन्धिपुराहिवो कुणइ रज्जं । राया महोयहिरवो, ताव य विज्जाहरो पत्तो ॥१५०॥ अह तेण तत्खणं चिय, तडिकेसनिवेयणे समक्खाए । राया महोयहिरवो, तक्खणमेत्तेण संविग्गो ॥१५१॥ अहिसिञ्चिऊण पुत्तं, पडिइन्दं रज्जभरधुराहारं । राया महोयहिरवो, पव्वइओ जातसंवेगो ॥१५२॥ झाणगइन्दारूढो, तवतिक्खसरेण निहयकम्मरिऊ । निक्कण्टयमणुकूलं, सिद्धिपुरि पत्थिओ धीरो ॥१५३॥ पडिइन्दो वि य राया, पुत्तं किक्किन्धिनामधेयं सो । अहिसिञ्चिऊण रज्जे, दिक्खं जिणदेसियं पत्तो ॥१५४॥ चारित्त-नाण-दसण-विसुद्धसम्मत्तलद्धमाहप्पो । काऊण तवमुयारं, सिवमयलमणुत्तरं पत्तो ॥१५५॥ एत्थन्तरे नराहिव, वेयड्ढे दक्खिणिल्लसेढीए । विज्जाहराण नयरं, रहनेउरचक्कवालपुरं ॥१५६॥ ततश्च्युतः सन्निह तडित्केशस्त्वं समुत्पन्नः । व्याधोऽपि परिभ्रम्य संसारे वानरो जातः ॥१४३।। य स बाणेन हतस्तडित्केश ! त्वया प्लवंगमो मृत्वा । स साधुप्रभावेनोदधिकुमार समुत्प्नः ॥१४४॥ एतज्ज्ञात्वा चरित्रं परित्यज पुनर्भवेषु यद्वृत्तम् । मा पुनरपि संसारं वैरनिमित्तेन परिभ्रम ॥१४५।। मुक्त्वा पुर्ववैरं प्रणम मुनिसुव्रतं प्रयतेन । ततोऽरजोविरलविमलं शिवसुखवासं समर्जय ॥१४६।। क्षामयित्वा चेत उदधिकुमारो गतो निजभवनम् । तडित्केशोऽपि च गृह्णाति मुनिवरपार्वे प्रव्रज्याम् ॥१४७|| तस्य च गुणैः सदृशः पुत्रो लङ्काधिपः सुकेश इति । एकान्तसुखसमृद्धं भुनक्ति राज्यं महाभोगम् ॥१४८॥ कृत्वातप उदारं सम्यगाराध्य कालगतः । तडित्केश श्रमणसिंहो देवो जातो महर्द्धिकः ॥१४९। अत्रान्तरे महात्मा किष्किन्धिपुराधिपः करोति राज्यम् । रजा महोदधिरवस्तावच्च विद्याधरः प्राप्तः ॥१५०।। अथ तेन तत्क्षणमेव तडित्केशनिवेदने समाख्याते । राजा महोदधिरवस्तत्क्षणमात्रेण संविग्नः ॥१५१॥ अभिषिञ्च्य पुत्रं प्रतीन्द्रं राज्यभारधुराधारम् । राजा महोदधिरवः प्रव्रजितो जातसंवेगः ॥१५२॥ ध्यानगजेन्द्रारुढस्तपस्तीक्ष्णशरेणनिहतकर्मरिपुम् । निष्कण्टकमनुकूलं सिद्धिपुरिं प्रस्थितो धीरः ॥१५२।। प्रतीन्द्रोऽपिराजा पुत्रं किष्किन्धिनामधेयं स । अभिषिञ्च्य राज्ये दिक्षां जिनदेशितां प्राप्तः ॥१५४।। चारित्र-ज्ञान-दर्शनविशुद्धसम्यक्त्वलब्धमाहत्म्यः । कृत्वा तप उदारं शिवमलमनुत्तरं प्राप्तः ॥१५५।। अत्रान्तरे नराधिप ! वेताढ्यदक्षिणश्रेण्याम् । विद्याधराणां नगरं रथनूपुरचक्रवालपुरम् ॥१५६।।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org