________________
ওও
रक्खस-वाणरपव्वज्जाविहाणाहियारो-६/१४३-१६९ तत्थेव असणिवेगो, राया विज्जाहराण सव्वेसिं । पुत्तो य विजयसीहो, बीओ पुण विज्जुवेगो त्ति ॥१५७॥ आइच्चपुराहिवई, मन्दरमालि त्ति नाम विक्खाओ । भज्जा से वेगवई, तीए सुया नाम सिरिमाला ॥१५८॥ तीए सयंवरत्थं, विज्जाहरपत्थिवा समाहूया । आगन्तूण य तो ते, मञ्चेसु ठिया य सव्वे वि ॥१५९॥ सव्वम्मि सुपडिउत्ते सिरिमालाभरणभूसियसरीरा । वरजुवइ-मन्तिसहिया, रायसमुदं समोइण्णा ॥१६०॥ पासेसु चामराई, उवरिं पडिपुण्णनिम्मलं छत्तं । पुरओ य नन्दितूरं, घणगुरुगम्भीरसद्दालं ॥१६१॥ दट्टण तीए रूवं, जोव्वण-लयण्ण-कन्तिसंपुण्णं । वम्महसरेसु भिन्ना, बहवे आयल्लयं पत्ता ॥१६२॥ केई भणन्ति एवं, कस्सेसा ललियजोव्वणापुण्णा । होही वरकल्लाणी, रूवपडाया इमा महिला ॥१६३॥ अन्ने भणन्ति पुव्वं, जेण तवो सुविउलो समणुचिण्णो । तस्सेसा वरम हिला, होही कम्माणुभावेणं ॥१६४॥ सव्वत्थसत्थकुसला, नामेण सुमङ्गला भणइ धाई । निसुणेहि कहिज्जन्ते, सिरिमाले खेयरनरिन्दे ॥१६५॥ जो एस विउलवच्छो, धीरो रविकुण्डलो कुमारवरो । ससिकुण्डलस्स पुत्तो, तडिप्पभागब्भसंभूओ ॥१६६॥ अम्बरतिलयाहिवई, वरेसु एवं मणस्स जइ इट्ठो ।माणेहि सुरयसोक्खं, मयणेण समं रई चेव ॥१६७॥ अन्नो वि एस सन्दरि, लच्छीविज्जंगयस्स वरपुत्तो । रयणपुरस्स य सामी, नामं विज्जासमुग्घाओ ॥१६८॥ एयस्स पासलग्गो, वज्जसिरीगब्भसंभवो एसो । वज्जाउहस्स पुत्तो, वज्जाउहपञ्जरो नामं ॥१६९॥
तत्रैवासनिवेगो राजा विद्याधराणां सर्वेषाम् । पुत्रश्च विजयसिंहो द्वीतीयः पुन विद्युद्वेग इति ॥१५७।। आदित्यपुराधिपतिर्मन्दरमालीति नाम विख्यातः । भार्या तस्य वेगवती, तस्याः सुता नाम श्रीमाला ॥१५८॥ तस्यास्वयंवरार्थं विद्याधरपाथिवाः समाहुताः । आगत्य च ततस्ते मञ्चेषु स्थिताश्च सर्वेऽपि ॥१५९॥ सर्वस्मिन्सुप्रत्युक्ते श्रीमालाभरणभूषितशरीरा । वरयुवतिमन्त्रिसहिता राजसमुद्रं समवतीर्णा ॥१६०॥ पार्श्वयोश्चामरादिरूपरि प्रतिपूर्णनिर्मलं छत्रम् । पुरतश्च नन्दितूर्यं घनगुरुगम्भीरशब्दवत् ॥१६१॥ दृष्ट्वा तस्या रुपं यौवनलावण्यकान्तिसंपूर्णम् । मन्मथशरैभिन्ना बहवः सरोगतां प्राप्ताः ॥१६२॥ केचिद्भणन्त्येवं कस्येषा ललितयौवनापूर्णा । भविष्यति वरकल्याणी रूपपताकेमा महिला ॥१६३।। अन्य भणन्ति पूर्वं येन तपः सुविपुलं समनुचीर्णम् । तस्येषा वरमहिला भविष्यति कर्माणुभावेन ॥१६४।। सर्वशास्त्रकुशला नाम्ना सुमंगला भणति धात्री । निःश्रुणु कथयतः श्रीमाले ! खेचरनरेन्द्रान् ॥१६५।। य एष विपुलवक्षा धीरो रविकुण्डलःकुमारवरः । शशीकुण्डलस्य पुत्रस्तडित्प्रभागर्भसम्भूतः ॥१६६।। अम्बरतिलकाधिपतिं वरैनं मनसो यदीष्टम् । अनुभव सुरतसौख्यं मदनेन समं रतीव ॥१६७॥ अन्योऽप्येष सुन्दरि ! लक्ष्मीविद्यांगदयो वरपुत्रः । रत्नपुरस्य च स्वामी नाम विद्यासमुद्धातः ॥१६८।। एतस्य पार्श्वलग्नो वज्रश्रीगर्भसंभव एषः । वज्रायुधस्य पुत्रो वज्रायुधपञ्जरो नाम ॥१६९॥
१. सरोगताम्।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org