Book Title: Paumchariyam Part 01
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
७०
पउमचरियं बन्धवनेहेण तओ, इन्दो अप्पाणयं पयरिसन्तो । सिरिकण्ठबोहणत्थं, गओ य नन्दीसरं दीवं ॥६४॥ इन्दस्स दरिसणेणं, तुज्झ पिया सुमरऊण परजम्मं । पडिबुद्धो पव्वइओ, एयं ते परिफुडं कहियं ॥६५॥ राया वि वज्जकण्ठो, पुत्तं इन्दाउहप्पभं रज्जे । ठविऊण य निक्खन्तो, पत्तो हियइच्छियं ठाणं ॥६६॥ इन्दाउहप्पभस्स वि, इन्दामयनन्दणो समुप्पन्नो । तस्स वि रुयकुमारो, मरुयस्स वि मन्दरो पुत्तो ॥६७॥ मन्दरनराहिवस्स वि, पवणगई खेयराहिवो जाओ। पवणगइस्स वि पुत्तो, रविप्पभो चेव उप्पन्नो ॥६८॥ जाओ रविप्पभस्स वि, राया अमरप्पभो महासत्तो । परिणेइ गुणवई सो, तिकूडसामिस्स वरधूयं ॥६९॥ वत्ते चिय वीवाहे, पेच्छइ सा तेहि तत्थ आलिहिए । वरकणयचुण्णकविले, पवङ्गमे दीहणङ्गले ॥७०॥ अह ते घोरायारे, भीया दट्ठण गुणवई सहस । अमरप्पभं पवन्ना, कम्पन्ती अङ्गमङ्गेसु ॥७१॥ अमरप्पभो कुमारो, रुट्ठो जेणेए धरणिपट्टम्मि । लिहिया वाणर अहमा, तस्स फुडं निग्गरं काहं ॥७२॥ विविहकला-ऽऽगमकुसलो, मन्ती तं भणइ महुरवयणेहिं । तं कारणं सुणिज्जउ, जेणेए पवङ्गमा लिहिया ॥७३॥ पुव्वं पहाणपुरिसो, सिरिकण्ठो नाम आसि विक्खाओ । अमरपुरसरिससोहं, किक्विङ्कधिपुरं कयं जेण ॥७४॥ तेणं चिय पढमयरं, आहाराईसु पवरपीईए । घेत्तूण बन्धवा इव, देवब्भूया परिट्ठविया ॥५॥ तत्तो पभूइ जे वि हु, कुल-वंसे नरवई समुप्पन्ना । ताणं पि मङ्गलत्थं, तित्थं चिय वाणरा जाया ॥७६॥
बान्धवस्नेहेन तत इन्द्र आत्मानं प्रकर्षयन् । श्रीकण्ठबोधनार्थं गतश्च नन्दीश्वरं द्वीपम् ॥६४|| इन्द्रस्य दर्शनेन तव पिता स्मृत्वा परजन्मम् । प्रतिबुद्धः प्रव्रजित एतत्तुभ्यं परिस्फूटं कथितम् ॥६५॥ राजाऽपि वज्रकण्ठ: पुत्रमिन्द्रायुधप्रभं राज्ये । स्थाप्य च निष्क्रान्तः प्राप्तो हृदयेच्छितं स्थानम् ॥६६।। इन्द्रायुधप्रभस्यापीन्द्रामृतनन्दनः समुत्पन्नः । तस्याऽपि मरुत्कुमारो मरुतोऽपि मन्दरः पुत्रः ॥६७।। मन्दरनराधिपस्यापि पवनगतिः खेचराधिपो जातः । पवनगतेरपि पुत्रो रविप्रभश्चैवोपन्नः ॥६८॥ जातो रविप्रभस्यापि राजाऽमरप्रभो महासत्त्वः । परिणयति गुणवन्तीं स त्रिकूटस्वामिनो वरदुहितरम् ॥६९।। वृत्त एव विवाहे पश्यति सा ताभिस्तत्रालिखिता । वरकनकचूर्णकपिलान् प्लवङ्गमान् दीर्घलाङ्गुलान् ।।७०।। अथ तान् घोराकारान् भीता दृष्ट्वा गुणवती सहसा । अमरप्रभं प्रपन्ना कम्पमाना अङ्गमङ्गेषु ॥७१॥ अमरप्रभ: कुमारो रुष्टो येनैते धरणिपृष्टे । लिखिता वानरा अधमास्तस्य स्फुटं निग्रहं करिष्यामि ॥७२॥ विविधकलाऽऽगमकुशलो मन्त्री तं भणति मधुरवचनैः । तत्कारणं श्रुणु येनैते प्लवङ्गमा लिखिताः ॥७३॥ पूर्व प्रधानपुरुषः श्रीकण्ठनामासीद्विख्यातः । अमरपुरसदृशशोभं किष्किन्धिपुरं कृतं येन ॥७४।। तेनैव प्रथमतरमाहारादिभिः प्रवरप्रीत्या । गृहीत्वा बान्धवा इव देवभूताः परिस्थापिताः ।।७५॥ ततः प्रभृति येऽपि हु कुलवंशे नरपतयः समुत्पन्नाः । तेषामपि मङ्गलार्थं तीर्थमेव वानरा जाताः ॥७६।।
१.वि ताहे रवि-प्रत्य।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226