________________
महावीर
[९] of Magadha. Vatsa, Anga, Avanti and other countries, was particularly extended.
(१४) माम मगध, पत्स, मन, अवन्ती वगेरे शाना નરેશે સાથે વર્ધમાનને વિશેષ સંબંધ સ્થપાયે હતો.
पितरौ वर्धमानस्य पार्श्वनाथानुयायिनी । अतः सत्संगयोगस्तवैराग्यं समपूपुषत् ॥ १५ ॥
15. Vardhamāna's parents were followers of the order of Lord Pārshvanātha. Hence his innate indifference to worldly attachment (Vairāgya) was being nourished through the company of pious saints.
(૧૫) વર્ધમાનનાં માતાપિતા ભગવાન પાર્શ્વનાથની પરંપરાના અનુયાયી હતાં. એથી નિર્ચન્થ સન્તાના સત્સંગથી વર્ધમાનના વૈરાગ્યને પોષણ મળતું.
जन्मतः करुणावृत्तिरन्योपकृतितत्परा । सूक्ष्माङ्ग्यपि मया मा भद् दुःखीत्यर्थे सुजागरः॥१६॥ समुपस्थितकष्टानां सहनः समभावतः । अपकारिण्यपि क्षेममावनः समदर्शनः ॥१७॥ निसर्गेण विरागश्च विश्वोद्घारणकामनः । रक्ष्मद्रष्टा विशेषाः परिहाता परिस्थितिम् ॥१८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com