Book Title: Maha Manav Mahavir
Author(s): Nyayavijay
Publisher: Tapagaccha Jain Sangh
View full book text
________________
महावीर
देवानन्दां समुद्दिश्य ब्राह्मण समुपस्थिताम् । स पर्षद्यब्रवीदेषा ममाम्बाहं तदात्मजः ॥ १२० ॥
[ ५९ ]
120 Pointing at Devānandā a Brahmana lady [wife of famous Brahmana Rishabhadatta inhabitant of Brahmanakunda] who was present in an assembly, He said: 'She is my mother and I am her son. '
( १२० ) ब्राह्म 'हेवानन्हा ' ( બ્રાહ્મણકું ડનિવાસી શ્રીસમ્પન્ન તથા ગુણસમ્પન્ન ‘ઋષભદત્ત' બ્રાહ્મણનાં ધર્મપત્ની), જેઓ ભગવાનની વ્યાખ્યાનસભામાં ઉપસ્થિત થયેલાં, તેમને ઉદ્દેશીને ભગવાન ખેલ્યા : આ મારી અમ્બા( માતા ) છે मने हुँ तेमना आत्मव (पुत्र) छु . '
जनं प्राबोधयत् सैवं सिद्धिस्ते हस्त एवं भोः ! अनन्तशक्तिस्त्वमसि स्फारय स्फारपौरूषम् ! ॥ १२१ ॥
नेन्द्रियार्थविलासाय किन्तु सच्चरितौजसा । विकासयितुमात्मानं त्वमत्राऽऽगतवानसि
।। १२२ ।।
नेन्द्रियाणि बिलासाथ परं कुशल कर्मणे । तेषां स्वान्यहिते योगो बोमो निःश्रेयसावहः ।। १२३ ।।
मोहान्धकारसम्मग्ना जना बागृत ! जागृत ! | स्वरूपमवबुध्यध्वमुचितुष्वं च मुकरे !
Shree Sudharmaswami Gyanbhandar-Umara, Surat
॥ १२४ ॥
www.umaragyanbhandar.com

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86