________________
२०
कोकप्रकाशे किमाप्यते ॥ (२१९।१०।१०९८००१)॥१२॥ सावायाधान्तिमयोर्गुण्यतेऽन्तिम एककः। ससप्तषष्ट्या नक्षत्राणां २० सर्गे ||त्रिशत्या, तादृग्रूपः स जायते ॥ १३ ॥ हतोऽनेन मध्यराशिश्चतस्रः कोटयो भवेत् । हे लक्षे षण्णवतिश्च,IS देवता
सहस्राः षट् शतानि च ॥१४॥ तस्याद्यराशिना भागे, लब्धा भानां लवात्मिका । अष्टादशशती पञ्चत्रिंशा ॥२४९॥
मुहूर्तजा गतिः॥ १५॥ इति दिग्योगस्तत्प्रसङ्गात्सीमाविष्कम्भादिनिरूपणं च ॥ | ब्रह्मा १ विष्णु २ र्वसु ३ श्चैव, वरुणा ४ जा ५ भिवृद्धयः।६ पूषा ७ ऽश्वश्च ८ यमो ९ ऽग्निश्च १०, प्रजा-1 पति ११ स्ततः परम् ॥ १६ ॥ सोमो १२ रुद्रो १३ ऽदितिश्चैव, १४ बृहस्पति १५ स्तथापरः। सो १६ ऽपरः पितृनामा १७, भगोड १८ यमाभिधोऽपि च १९॥ १७॥ सूर २० स्त्वष्टा २१ तथा वायु २२ रिन्द्राग्नी एक-18 नायकौ २३ । मित्रे २४ द्र २५ नैऋता २६ आपो २७, विश्वे देवास्त्रयोदश २८॥१८॥ अभिवृद्धरहिवुभ्यः, इत्याख्याऽन्यत्र गीयते । सोमश्चन्द्रो रविः सूर, ईदृशाख्याः परे सुराः ॥१९॥ बृहस्पतिरपि प्रसिद्धो ग्रह एव । अमी अभिजिदादीनामुडूनामधिपाः स्मृताः । येषु तुष्टेषु नक्षत्रतुष्टी रुष्टेषु तदुषः ॥२०॥ देवानामप्युडूनां स्युर्यदधीशाः सुराः परे । तत्पूर्वोपार्जिततपस्तारतम्यानुभावतः॥ २१ ॥ स्वामिसेवकभावः स्याद्यत्सुरेष्वपि । दृष्विव । यथासुकृतमैश्वर्यतेजाशक्तिसुखादि च ॥ २२॥ विख्यातौ चन्द्रसूर्यो यौ, सर्वज्योतिष्कनायकौ । ॥२४९॥ तयोरप्यपरः स्वामी, परेषां तर्हि का कथा ? ॥ २३ ॥ तथा च पञ्चमाझं-"सकस्स देविंदस्स देवरण्णो सोमस्स महारपणो इमे देवा आणाउववायवयणनिद्देसे चिट्ठति, तंजहा-सोमकाइयाति वा सोमदेवकाइया वा विजु
२५
JainEducatioX
Hinna
For Private Personel Use Only
gainelibrary.org