Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे तृतीयाद्या देवलोकाः
॥ ३५४ ॥
Jain Educat
व्धिजीवितः ॥ ७९ ॥ सातिरेकानष्ट जम्बूद्वीपान् पूरयितुं क्षमः । रूपैर्विकुर्वितैस्तिर्यगसंख्यद्वीपतोयधीन् ॥ ८० ॥ स विमान सहस्राणां पञ्चाशतोऽप्यधीश्वरः । साम्राज्यं शास्ति देवानां, लान्तकस्वर्गवा सिनाम् ॥ ८१ ॥ पञ्चभिः कुलकं ॥ अस्य यानविमानं च भवेत्कामगमाभिधम् । देवः कामगमाभिख्यो, नियुक्तस्तद्विकुर्वणे ॥ ८२ ॥
वैमानिकाः किल्विषिकास्त्रिधा भवन्ति तद्यथा । त्रयोदशाधित्र्यम्भोधित्रिपल्योपमजीविनः ॥ ८३ ॥ तत्र च - वसन्ति लान्तकस्याधस्त्रयोदशाब्धिजीविनः । अधः सनत्कुमारस्य, त्र्यम्भोधिजीविनः पुनः ॥ ८४ ॥ त्रिपल्यस्थितयस्ते च, सौधर्मेशानयोरधः । स्थानमेवं किल्विधिकसुराणां त्रिविधं स्मृतम् ॥ ८५ ॥ नन्वत्राधःशब्देन किमभिधीयते ? अधस्तनं प्रस्तदं, तस्मादप्यधोदेशो वा ? अन्यच द्वात्रिंशल्लक्षविमानमध्ये साधारण| देवीनामिवैतेषां कतिचिद्विमानानि सन्ति, विमानैकदेशे वा विमानाद्वहिर्वा तिष्ठन्ति ते इति, अत्रोच्यते| अत्राधः शब्दस्तत्स्थानवाचको ज्ञेयो, यतोऽत्राधः शब्दः प्रथमप्रस्तटार्थो न घटते तृतीयषष्ठकल्पसत्ककिल्विषिकामराणां तत्प्रथमप्रस्तदयोस्त्रिसागरोपमत्रयोदश सागरोपमस्थित्योरसंभवात्, तथा तद्विमानानां संख्या शास्त्रे नोपलभ्यते, तथा देवलोकगतद्वात्रिंशल्लक्षविमानसंख्यामध्ये तद्विमानगणनं न संभाव्यते इति, तत्त्वं सर्वविद्वेद्यमिति वृद्धाः ॥ अमी च चण्डालप्राया, निन्यकर्माधिकारिणः । अस्पृश्यत्वादन्य देवैर्धिकृतास्तर्जना| दिभिः ॥ ८६ ॥ देवलोके विमानेषु स्वधाभुकूपर्षदादिषु । कौतुकादिसंगतेषु देवानां निकरेषु च ॥ ८७ ॥
ational
For Private & Personal Use Only
लांतके देहमानादि
किल्बि
षिकाः
२०
२५
॥ ३५४ ॥
२८
w.jainelibrary.org

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480