Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 458
________________ लोकप्रकाशे दीनां, चतुर्णा मध्यतः स्थितः॥८९॥ सहस्रारस्तत्र देवराजो राजेव राजते। प्राग्वत्कृतजिनाद्यों, महासिंहासने प्रतरविमा२७ सर्गे स्थितः ॥ १० ॥ पञ्चभिर्निर्जरशतैः, सेव्योऽभ्यन्तरपर्षदि । सप्तपल्याधिकापार्धष्टादशाम्भोधिजीविभिः ॥8| नायधिआनतप्रा. 18॥ ९१ ॥ एकदेवसहस्रेण, सेवितो मध्यपर्षदि । सषट्पल्यसार्द्धसप्तदशतोयधिजीविना ॥ ९२ ॥ द्विसहरुया च कारः णतयोः देवानां, सेवितो वाह्यपर्षदाम् । पञ्चपल्ययुतापार्द्राष्टादशार्णवजीविनाम् ॥ ९३ ॥ सामानिकामरैः सेव्यः, सहौस्त्रिंशता सदा।सहस्रस्त्रिंशतैकैकदिश्यात्मरक्षकैः सुरैः॥९४॥प्राग्वत्रायस्त्रिंशलोकपालसैन्यतदीश्वरैः। ॥३५८॥ देवैरन्यैरप्युपास्यः, सहस्रारनिवासिभिः ॥९५॥ सातिरेकान् षोडशेष, जम्बूद्वीपान् विकुर्वितैः । रूपैर्भा क्षमस्तियंगसंख्यान द्वीपवारिधीन् ॥१६॥ स विमानसहस्राणां, षण्णामैश्वर्यमन्वहम् । भुड़े भाग्यौजसा भूमिरष्टादशाब्धिजीवितः॥९७ ॥ सप्तभिः कुलकं ॥ अस्य यानविमानं च, विदितं विमलाभिधम् । देवश्च विमलाभिख्यो, नियुक्तस्तद्विकुर्वणे ॥ ९८॥ ऊर्ध्व चाथ सहस्रारादसंख्ययोजनोत्तरी । आनतप्राणती खौ. दक्षिणोत्तरयोः स्थिती ॥ ९९ ॥ अनयोरेकवलयस्थयोरर्द्धचन्द्रवत् । चत्वारः प्रतरास्तत्र, प्रतिप्रतरमिन्द्रकम् ॥ ४०॥ महाशुक्रसहस्रारमानतं प्राणतं क्रमात् । एभ्यश्च पतयः प्राग्वत्पुष्पावकीर्णकास्तथा ॥१॥ अष्टादश सप्तदश, षट्पञ्चाभ्यधिका दश । विमानान्येकैकपतो, प्रतरेषु चतुर्विह ॥२॥ प्रथमप्रतरे तत्र, प्रतिपति विमानकाः। वृत्तव्यस्रचतुरस्राः,8 षट् षट् द्वासप्ततिः समे ॥३॥ द्वितीयप्रतरे वृत्ताः, पञ्च षट् षट् परे द्विधा । सर्वेऽष्टषष्टिः पातेयास्तृतीय Jain Educatio n al For Private Personal Use Only N ainelibrary.org

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480