Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
को. प्र. ६१
Jain Education
नानि, प्रतरेषु चतुर्ष्वपि ॥ ५९ ॥ अथाद्यप्रतरे पङ्की, पङ्को वृत्ता विमानकाः । चत्वारोऽन्ये पञ्च पञ्च षट्पञ्चा शत्समेऽप्यमी ॥ ६० ॥ द्वितीयप्रतरे व्यस्राः पञ्चान्ये द्विविधा अपि । चत्वारश्वत्वार एव द्विपञ्चाशत्तमेऽप्यमी ॥ ६१ ॥ चत्वारश्वत्वार एव तृतीये त्रिविधा अपि । अष्टचत्वारिंशदेवं, पाङ्क्तेयाः सर्वसंख्यया ॥ ६२ ॥ चतुर्थप्रतरे वृत्तास्त्रयोऽन्ये द्विविधा अपि । चत्वारः स्युचतुश्चत्वारिंशच सर्व संख्यया ॥ ६३ ॥ सर्वेऽत्र पङ्किवृत्ताश्च चतुर्भिरिन्द्रकैः सह । चतुःषष्टिस्तथा पङ्कित्रिकोणाच द्विसप्ततिः ॥ ६४ ॥ अष्टषष्टिः पतिचतुः कोणाः सर्वे शतद्वयम् । चतुर्युतं षण्णवतिश्चेह पुष्पावकीर्णकाः ॥ ६५ ॥ एवं शतानि त्रीण्यत्र, विमानाः सर्वसंख्यया । एष्वानतप्राणतवद्वर्णाधारोचतादिकम् ॥ ६६ ॥ अत्र दक्षिणदिग्भागे, आरणस्वर्गवर्त्तिषु । नाकिनां स्थितिरुत्कर्षात् प्रतरेषु चतुर्ष्वपि ॥ ६७ ॥ सपादविंशतिः सार्द्धविंशतिश्च यथाक्रमम् । पादोनैकविंशतिश्च, वार्डीनां चैकविंशतिः ॥ ६८ ॥ अथाच्युतस्वर्ग संबन्धिषूदग्भागवर्त्तिषु । प्रतरेषु चतुष्वेंषूत्कृष्टा सुधाभुजां स्थितिः ॥ ६९ ॥ सपादैकविंशतिश्च सार्द्धंकविंशतिः क्रमात् । पादोनद्वाविंशतिश्च, द्वाविंशतिश्च वार्द्धयः ॥ ७० ॥ सर्वत्राप्यारणे वारांनिधयो विंशतिर्लघुः । अच्युते सागरा एकविंशतिः सा निरूपिता ॥ ७१ ॥ द्वाभ्यामेकदशांशाभ्यां युक्ता इह करास्त्रयः । देहप्रमाणं देवानां विंशत्यम्भोधिजीविनाम् ॥ ७२ ॥ त एव सैकांशा एकविंशत्युद्धिजीविनाम् । त्रयः कराश्च संपूर्णा, द्वाविंशत्यर्णवायुषाम् ॥ ७३ ॥ विंशत्या चैकविंशत्या, द्वाविंशत्या सहस्रकैः । खखस्थित्यनुसारेण, वर्षैराहारकाङ्क्षिणः ॥ ७४ ॥ दशभिः सार्द्ध
For Private & Personal Use Only
१०
१४.
ainelibrary.org

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480