Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 478
________________ लोकप्रकाशे २७ सर्गे वैमानिके ॥ ३६८ ॥ Jain Education स्तत्र तत्त्वं तु ज्ञेयं केवलशालिभिः ॥ ६१ ॥ योजनं चैतदुत्सेधाङ्गुलमानेन निश्चितम् । सिद्धावगाहना यस्मादुत्सेधाङ्गुलसंमिता ॥ ६२ ॥ तथोक्तं - "यश्चेषत्प्राग्भारायाः पृथिव्या लोकान्तस्य चान्तरं तदुत्सेधाङ्गुलनिष्पन्नमित्यनुमीयते यतस्तस्योपरितनक्रोशस्य षड्भागे सिद्धावगाहना धनुस्त्रिभागयुक्तत्रयस्त्रिंशदधिकशतत्रयमानाऽभिहिता, सा चोच्छ्रयाश्रयणत एव युज्यत इति भगवतीवृत्तौ । तद्योजनोपरितनक्रोशषष्ठांशगोचरम् । धनुषां सतृतीयांशं त्रयस्त्रिंशं शतत्रयम् ॥ ६३ ॥ अभिव्याप्य स्थिताः सिद्धा, अवेदा वेदनोज्झिताः । चिदानन्दमयाः कर्मधर्माभावेन निर्वृताः ॥ ६४ ॥ शेषं सिद्धखरूपं तु, द्रव्यलोके निरूपितम् । तत एव ततो ज्ञेयं, ज्ञप्तिस्त्रीसंगमोत्सुकैः ॥ ६५ ॥ देशादमुष्मात्परतोऽस्त्यलोकः, स्वकुक्षिकोणाकलितत्रिलोकः । मुक्तैकमुकाकणकुम्भगभषमः समन्तादपि रिक्त एव ॥ ६६ ॥ ( उपजातिः) धर्माधर्मोद्भन्नजीवान्यगत्यागत्या धैस्तैस्तैः स्वभावैर्विमुक्ते । स्याबेदस्मिन् ज्ञानचातुर्यमेव तद्धत्तेऽसौ शुद्धसिद्धात्मसाम्यम् ॥ ६७ ॥ ( शालिनी ) | विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजय श्रीवा च केन्द्रान्ति षद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, संपूर्णः खलु सप्तविंशतितमः सर्गी निसर्गोज्ज्वलः ॥ ६६८ ॥ RARAS ANANANARARARARAANAARAS ॥ इति महोपाध्यायश्रीविनयविजयगणिविरचिते श्रीलोकप्रकाशे सप्तविंशतितमः सर्गः समाप्तः ॥ ग्रं. ७२३ । तत्समाप्तौ च समाप्तोऽयं क्षेत्रलोकः ॥ ग्रं. ७२१५ ॥ lease astasenseagerenvergensensenSERGERSERVERSEASE इति श्रेष्ठ देवचन्द लालभाई जैन पुस्तकोद्धारे ग्रन्थाङ्कः ७४ For Private & Personal Use Only SK सिद्धानामवगाहना २० २५ ॥३६८ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 476 477 478 479 480