Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 476
________________ लोकप्रकाशे २७ सर्गे वमानिके ॥३६७॥ मवृत्तौ-"विजयादिचतुषु वारद्वयं सर्वार्थसिद्धमहाविमान एकवारं गमनसंभवः, तत ऊर्द्ध मनुष्यभवासाद-18 लवसत्तमे नेन मुक्तिप्राप्ते"रिति। योगशास्त्रवृत्तौ तु विजयादिषु चतुर्वनुत्तरविमानेषु द्विचरमा' इत्युक्तमिति ज्ञेयं, तत्त्वार्थभाष्येऽपि विजयादिष्वनुत्तरेषु विमानेषु देवा द्विचरमा भवन्ति, द्विचरमा इति ततश्युताः परं द्विर्जनित्वा नारीगमनं सिद्ध्यन्तीति, एतहीकापि-द्विचरमत्वं स्पष्टयति-ततो विजयादिभ्यश्युताः परमुत्कर्षेण द्विर्जनित्वा मनुष्येषु भवा: सिद्धिमधिगच्छन्ति, विजयादिविमानाच्च्युतो मनुष्यः पुनरपि विजयादिषु देवस्ततश्युतो मनुष्यः स संख्या च सिद्धयतीति । पञ्चमकर्मग्रन्थे–'तिरिनरयतिजोआणं नरभवजुअस्स चउपल्लतेसहूं।' एतद्गाथासूत्रवृत्त्यनुसारेण तु विजयादिविमानेषु द्विर्गतोऽपि संसारे कतिचिद्भवान् भ्रमति, नरकतिर्यग्गतियोग्यमपि कर्म बनातीति दृश्यते, तदत्र तत्त्वं केवलिंगम्यं । सर्वार्थदेवाःसंख्यया, असंख्येयाश्चतुर्यु ते। एतेष्वेकक्षणोत्पत्तिच्युतिसंख्याऽच्युतादिवत्॥४४॥पल्योपमस्यासंख्येयो, भागः परममन्तरम् । सुरोत्पत्तिच्यवनयोर्विजयादिचतुष्टये ॥४५॥ पल्योपमस्यासंख्येयो, भागः परममन्तरम् । सर्वार्थसिद्धे सर्वत्र, जघन्यं समयोऽन्तरम् ॥४६॥ जवनालकापराख्यं, कन्याचोलकमुच्छ्रितम् । आकारेणानुकुरुते, एतेषामवधिर्यतः ॥४७॥ किंचिदूनां लोकनाडी, पश्यन्त्यवधिचक्षुषा । ऊनत्वं तु स्वविमानध्वजादूर्द्धमदर्शनात् ॥४८॥ उक्तं च तत्त्वार्थवृत्तौ-"अनुत्तरवि-1 |- १ वारद्वयमिति द्विचरम इति वैकार्थावेव, आनन्तर्येण चेहिर्जनिन स्यात् तदा चतुर्विशति भवान् यावत् संसार: न परत इति ॥३६७॥ तदप्यविरुद्धं, कर्मग्रन्थोक्तं तु उद्योतादीनां बन्धान्तरालस्योत्कर्पस्य संभवमपेक्ष्य, न तु तावता विरोधः । in EducatHINhga For Private & Personel Use Only W Rjainelibrary.org

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480