Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 474
________________ देताः परितस्ताश्चमोत्तरमथावेष्ट्य, स्थिता ॥२७॥ सर्वातिशायमान लीनचेतसाम लोकप्रकाशेजघन्योत्कृष्टा तु, त्रयस्त्रिंशत्पयोधयः॥ २१॥ इति प्रज्ञापनाभिप्रायः, समवायाङ्गे तु-"विजयवेजयंतजयंत अनुत्तरा २७ सर्गे अपराजियाणं भंते ! देवाणं केवइयं कालं ठिई प०?, गो! जह. बत्तीसं सागर० उक्को० तेत्तीसं साग"। २५३ मौवैमानिक स्थितिः सर्वार्थसिद्धे तु, स्यादुत्कृष्टैव नाकिनाम् । त्रयस्त्रिंशदम्बुधयो, जघन्या त्वत्र नास्ति सा ॥२२॥ क्तिकानि तत्र मध्ये चतुःषष्टिमणप्रमाणमौक्तिकम् । द्वात्रिंशन्मणमानानि, चत्वारि परितस्त्वदः॥२३॥ अष्टौ तत्प॥३६६॥ रितो मुक्ताः, स्युः षोडशमणैर्मिताः। स्युः षोडशैताः परितो, मुक्ता अष्टमणोन्मिताः ॥ २४॥ द्वात्रिंशदेताः परितस्ताश्चतुर्मणसंमिताः । ततः परं चतुःषष्टिर्मणद्वयमितास्ततः ॥ २५ ॥ अष्टाविंशं शतं मुक्ता, एकैकमणसंमिताः। यथोत्तरमथावेष्ट्य, स्थिताः पलया मनोज्ञया ॥ २६॥ मौक्तिकानामथैतेषां, मरुत्तरङ्गरनितः। परस्परेणास्फलतां, जायते मधुरध्वनिः॥ २७ ॥ सर्वातिशायिमाधुर्य, तं च श्रोत्रमनोरमम् । चक्रिदेवेन्द्रगन्धर्वादप्यनन्तगुणाधिकम् ॥ २८ ॥ ध्वनितं शृण्वतां तेषां, देवानां लीनचेतसाम् । अप्यब्धयस्त्रयत्रिंशदतियान्ति निमेषवत् ॥ २९ ॥ त्रिभिर्विशेषकं । विजयादिविमानेषु, चतुर्यु नाकिनां वपुः । एकत्रिंशदम्बुनिधिस्थितिकानां करद्वयम् ॥ ३०॥ वपु त्रिंशदम्भोधिस्थितीनां तु भवेदिह । एकेनैकादशांशेन, कर एकः समन्वितः॥ ३१॥ एकः करस्त्रयस्त्रिंशदम्भोधिजीविनां तनुः । देवाः सर्वार्थसिद्धे तु, सर्वेऽप्येककरो- ॥३६६॥ शच्छिताः॥ ३२॥ विजयादिविमानस्थाः, स्वस्थित्यम्बुधिसंख्यया । पक्षः सहस्रश्चान्दानामुच्छ्रसन्न्याहरन्ति । च॥३३॥ सर्वार्थे तु त्रयस्त्रिंशन्मितैर्वर्षसहस्रकैः । प्सान्ति सार्द्धषोडशभिर्मासैरेवोच्चसन्ति च ॥३४॥15| २८ JainEducation For Private Personal use only

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480