Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
mmmaanaIANTARAKIRI
m
IS॥५॥ सर्वोत्कृष्टास्तत्र पञ्च, विमानाः स्युरनुत्तराः। तेष्वेकमिन्द्रकं मध्ये, चत्वारश्च चतुर्दिशम् ॥ ६॥प्राच्या
तत्रास्ति विजयं, विमानवरमुत्तमम् । दक्षिणस्यां वैजयन्तं, प्रतीच्यां च जयन्तकम् ॥ ७॥ उत्तरस्यां दिशि भवेदिमानमपराजितम् । सर्वार्थसिद्धिकृन्मध्ये, सर्वार्थसिद्धिनामकम् ।। ८॥ प्रथमप्रतरे प्रोक्ताः, पङयो याश्चतुर्दिशम् । द्वाषष्टिकास्ता एकैकहान्याऽत्रकावशेषिकाः॥९॥ मध्ये वृत्तं त्रिकोणानि, दिक्ष्वन प्रतरे ततः । पतित्रिकोणाश्चत्वारः, पञ्च ते सर्वसंख्यया ॥१०॥ सर्वेऽप्येवमूर्ध्वलोके, पतिवृत्तविमानकाः । व्यशीत्याsभ्यधिकानि स्युः, शतानि पञ्चविंशतिः॥ ११॥ शतानि साष्टाशीतीनि, पविंशतिस्त्रिकोणकाः। षडविंशतिः शताः पङिचतुरस्राश्चतुर्युताः ॥१२॥ चतुःसप्तत्यभ्यधिकः, शतैरष्टभिरन्विताः । सहस्राः सप्तोर्ध्वलोके, सर्वे पतिविमानकाः॥१३॥ लक्षाश्चतुरशीतिः स्युरेकोननवतिस्तथा। सहस्राण्येकोनपञ्चाशं शते च प्रकीर्णकाः ॥१४॥सर्वे विमानाश्चतुरशीतिरीक्षा इहोपरि । सहस्राः सप्तनवतिस्त्रयोविंशतिसंयुताः॥१५॥ व्यासायामपरिक्षेपैर्जम्बूदीपेन संमितम् । विमानं सर्वार्थसिद्धमसंख्येयात्मकाः परे ॥१६॥ ग्रैवेयकवदनापि, देवाः सर्वेऽहमिन्द्रकाः । सर्वे मिथः समैश्वर्यरूपकान्तिसुखश्रियः ॥१७॥ येष्वाकाशप्रदेशेषु, शय्यायां प्रथमक्षणे । यथोत्पन्नास्तथोत्तानशया एव भवावधि ॥१८॥ सर्वसंसारिजीवेभ्यः, सर्वोत्कृष्टसुखाशयाः । लीलयैवामितं कालं, गमयन्ति निमेषवत् ॥ १९॥ तथाहुर्विशेषावश्यके-"विजयाइसूववाए जत्थोगाढो भवक्खओ जाव । खेत्तेऽवचिट्ठइ तहिं दवेसु य देहसयणेसुं ॥२०॥" एकत्रिंशद्वारिधयश्चतुषु विजयादिषु । स्थिति
asanmaaaaaaaaaaaaaaaaaaaa
Cocceseseseeeeeeeeeeeeeeeeeeer
mmmmm
Jain Educationala
1 )
For Private Personal use only
S
ainelibrary.org

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480