Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 471
________________ यकेडमीषां, स्थितिरुत्कर्षतोऽब्धयः। स्युस्त्रयोविंशतिर्लध्वी, द्वाविंशतिः पयोधयः॥७५॥ कनिष्ठायाः समशधिकमारभ्य समयादिकम् । यावज्येष्ठां समयोनां, सर्वत्र मध्यमा स्थितिः॥७६॥ द्वौ करावष्टभिर्भागैर्यक्तावेकादशोवैः। देहो ज्येष्ठायुषां हीनस्थितीनां तु करास्त्रयः ॥७७॥ ग्रैवेयके द्वितीये तु चतुर्विशतिरब्धयः । ज्येष्ठा स्थितिः कनिष्ठा तु, त्रयोविंशतिरब्धयः॥७८॥ द्वौ करौ सप्तभिर्भागयुक्तावेकादशोच्छितः। वपुज्येष्ठायुषां हवायुषामष्टलवाधिकौ ॥ ७९ ॥ ग्रैवेयके तृतीये च, वार्द्धयः पञ्चविंशतिः । गुर्वी स्थितिजघन्या तु, चतुर्विशतिरेव ते ॥८॥ ज्येष्ठस्थितीनामत्राझं द्वौ करो षड्लवाधिको । तत्कनिष्ठस्थितीनां तु. सप्तांशाठ्यं करद्वयम् ॥ ८१॥ ग्रैवेयके तुरीये च, षविंशतिः पयोधयः। आयुज्येष्ठं कनिष्ठं तु, पञ्चविंशति रब्धयः॥ ८२ ॥ ज्येष्ठस्थितीनां द्वौ हस्ती, देहः पञ्चलवाधिकौ। षड्भागाभ्यधिको तो च, तनुर्जघन्यजी16 विनाम् ॥ ८३ ॥ अवेयके पञ्चमेऽथ, वार्द्धयः सप्तविंशतिः । स्थितिज्येष्टा कनिष्ठा तु, षड्विंशतिपयोधयः ॥ ८४॥ चतुलेवाधिको हस्ती, द्वावत्राङ्गं परायुषाम् । तो जघन्यायुषां पञ्चभागयुक्ती प्रकीर्तितौ ॥ ८५॥ अष्टाविंशतिरुत्कृष्टा, षष्ठे ग्रैवेयकेऽब्धयः। स्थितिरत्र जघन्या तु, सप्तविंशतिरब्धयः ॥८६॥ ज्येष्ठस्थितीनामत्राङ्ग, द्वौ करो त्रिलवाधिको । ती कनिष्ठस्थितीनां तु, भागैश्चतुर्भिरन्वितौ ॥ ८७॥ अवेयके सप्तमे स्युरेकोनत्रिंशदर्णवाः। स्थितिगरिष्ठा लघ्वी तु, साष्टाविंशतिरब्धयः॥८८॥ द्वौ द्विभागाधिका हस्ती, वपुज्येष्ठायुषामिह । लध्वायुषां तु तावेव, त्रिभागाभ्यधिको तनुः ॥ ८९॥ त्रिंशदम्भोधयो ज्येष्ठा, अवेयकेऽष्टमे १० in Educat i onal For Private & Personal Use Only Mrjainelibrary.org

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480