Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे २७ सर्गे
वैमानिके
॥३६१॥
Jain Education
| दशभिरेकादशभिरेव च । मासैरमी उच्चसन्ति, स्थितिसागरसंख्यया ॥ ७५ ॥ च्युतावुत्पत्तौ च संख्या, भोगो गत्यागती इह । अवधिज्ञानसीमा च, सर्वं प्राणतनाकवत् ॥ ७६ ॥ किंवाद्याभ्यामेव संहननाभ्यां सत्त्व| शालिनः । आराधितार्हताचारा उत्पद्यन्तेऽत्र सद्गुणाः ॥ ७७ ॥ च्युत्युत्पत्तिवियोगोऽत्र, संख्येया वत्सरा गुरुः । आरणेऽब्दशतादर्वाक, त एव चाच्युतेऽधिकाः ॥७८॥ अत्रापि प्रतरे तुर्येऽच्युतेऽच्युतावतंसकः । ईशानवद्भवेदकाद्यवतंसकमध्यगः ॥ ७९ ॥ तत्राच्युतखर्गपतिर्वरीवर्त्ति महामतिः । योऽसौ दाशरथेरासीत्प्रेयसी पूर्वजन्मनि ॥८०॥ शुद्धाशुद्धेति को वेद, स्थिता रावणमन्दिरे । किमादृताऽपरीक्ष्येति, लोकापवादभीरुणा ॥ ८१ ॥ | रामेण सा सुशीलापि, सगर्भा तत्यजे वने । सतां लोकापवादो हि, मरणादपि दुस्सहः ॥ ८२॥ युग्मम् । चिन्तयन्ती सती साथ, विपाकं पूर्वकर्मणाम् । भयोद्धान्ता परिश्रान्ता, बनामतस्ततो बने ॥ ८३ ॥ पुण्डरीकपुराधीशः, | पुण्डरीकोल्लसयशाः । गजवाहनराजस्य, वधूदेव्याश्च नन्दनः ॥ ८४ ॥ महार्हतो महासत्वः, परनारीसहो| दरः । धार्मिको नृपतिर्वज्रजङ्घस्तत्र समागतः ॥ ८५ ॥ स्वीकृत्य भगिनीत्वेन, तां निनाय वमन्दिरम् । तत्र भ्रातुर्गृह इव, वसति स्म निराकुला ॥८६॥ क्रमात्तन्नारदात् श्रुत्वा, भामण्डलमहीपतिः । पुण्डरीकपुरे सीतां, समुपेयाय सत्वरः ॥ ८७ ॥ ततश्च जानकी तन्त्र, सुषुवे दोष्मिनौ सुतौ । नामतोऽनङ्गलवणं, मदनाङ्कुशमप्यथ ॥ ८८ ॥ पितुः स्वरूपमप्राष्टां, मातरं तौ महाशयौ । जातपूर्वं व्यतिकरमवोचत् साऽपि साश्रदृक् ॥ ८९ ॥ ततो निरागसो मातुस्त्यागात्पितरि सक्रुधौ । युद्धाय धीरौ पितरमभ्यषेणयतां दुतम् ॥१०॥ उत्पन्नः कोऽपि वैरीति,
For Private & Personal Use Only
ational
अच्युता सीताधि
कारः
२०
२५
॥३६१॥
२८
Jainelibrary.org

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480