Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Caerseeroerceceaeeserveserveeserce
विषण्णौ रामलक्ष्मणौ। चतुरङ्गचमूचक्रः,सन्नह्येते ल सायुधौ॥११॥ ततस्तौ बलिनौ तीक्ष्णैर्निर्जित्य रणकर्मभिः।। नारदावेदिती तातं, पितृव्यं च प्रणेमतुः॥९२॥ पुत्री तावप्युपालक्ष्य, तुष्टी पुष्टौजसावुभौ । भुजोपपीडमालिङ्गय, भेजाते परमां मुदम् ॥९३॥ भवतोर्जननी केति, पृष्टी ताभ्यां च दर्शिता । गृहायाहृयमाना च, सती दिव्यमयाचत ॥९४॥ ततः स खातिकां रामोऽङ्गारपूर्णामरीरचत् । पुरुषद्वयवधी चायतां हस्तशतत्रयीम् ॥९५॥ पश्यत्सु सर्वलोकेषु, सुरासुरनरादिषु । चमत्कारात्पुलकितेष्वित्यूचे सा कृताञ्जलिः॥९६॥ हो भ्रातहट्टानो!, जागरूको भवान् भुवि। पाणिग्रहणकालेऽपि, त्वमेव प्रतिभूरभूः॥९७॥ जाग्रत्या वा खपत्या वा, मनोवाकायगोचरः। कदापि पतिभावो मे, राघवादपरे यदि ॥ ९८ ॥ तदा देहमिदं दुष्टं, दह निर्वह कौशलम् । न पाप्मने ते स्त्रीहत्या, दुष्टनिग्रहकारिणः ॥ ९९॥ त्रिधा च यदि शुद्धाऽहं, तर्हि दर्शय कौतुकम् । लोकानेतान् जलीभूय, भूयस्तरङ्गरङ्गितः ॥ ५०० ॥ अत्रान्तरे च वैतादयस्योत्तरश्रेणिवर्तिनः । हरिविक्रमभूभनन्दनो जयभूषणः ॥१॥ ऊढाष्टशतभार्यः स्वकान्तां किरणमण्डलाम् । सुप्सां हेमशिखाख्येन, समा १० मातुलसूनूना ॥२॥ दृष्ट्वा निर्वासयामास, दीक्षां च खयमाददे। विपद्य समभूत् सापि, विद्युइंष्ट्रेति राक्षसी ॥३॥ जयभूषणसाधोश्च, तदाऽयोध्यापुराद्वहिः । तया कृतोपसर्गस्थोत्पेदे केवलमुज्वलम् ॥४॥ आजग्मुस्तत्र शक्राद्यास्तदुत्सवविधित्सया। आयान्तो ददृशुस्तं च, सीताव्यतिकरं पथि ॥५॥ ततस्तस्या महासत्याः, साहाय्यायादिशहरिः। पदात्यनीकेशं साधोः, समीपे च खयं ययौ ॥ ६॥ ततस्तस्यां खातिकायां, सा सीता १४
SORORSRO90000000000000
Jain Education in
For Private & Personal Use Only
W (
elibrary.org I

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480