Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ग्रैवेयका
लोकप्रकाश अधस्तनं मध्यमं च, तथोपरितनं त्रिकम् । त्रिधाऽमी रत्नरुगरम्याः, संपूर्णचन्द्रसंस्थिताः ॥ ३३ ॥ अनुत्तर-18 देवभेदाः
मुखस्यास्य, लोकस्य पुरुषाकृतेः । दधते कण्ठपीठेऽमी, मणिग्वेयकश्रियम् ॥ ३४॥ प्रतरेषु नवखेषु, क्रमादेकै वैमानिके कमिन्द्रकं । सुदर्शनं सुप्रवुद्धं, मनोरमं ततः परम् ॥ ३५॥ विमानं सर्वतोभद्रं, विशालं सुमनोऽभिधम् । धिकार:
ततः सौमनसं प्रीतिकरमादित्यसंज्ञकम् ॥ ३६॥ एभ्यश्च पङयो दिक्षु, विमानानां विनिर्गताः । पकौ पटौ ॥३६३ ॥
दश नव, विमानान्यष्ट सप्त षट् ॥ ३७ ॥ पञ्च चत्वारि च त्रीणि, द्वे चैतेषु यथाक्रमम् । आद्यप्रैवेयके तत्र, प्रतिपति विमानकाः ॥ ३८ ॥ यस्राश्चत्वारो द्विधाऽन्ये, यस्त्रयः समे त्वमी । चत्वारिंशत्पतिगता, द्विती-18 २०
यप्रतरे पुनः॥ ३९॥ त्रयस्त्रयस्त्रिधाऽप्येते, षट्त्रिंशत्पडिगाः समे। तृतीयप्रतरे वृत्ती, दो द्विधाऽन्ये अय-% प्रास्त्रयः॥४०॥ द्वात्रिंशत्पतिगाः सर्वे, चतुर्थप्रतरे पुनः । व्यस्रास्त्रयः परौ द्वौ हौ, सर्वेऽष्टाविंशतिर्मताः॥४॥
ग्रैवेयके पश्चमे च, त्रेधाप्येते द्वयं द्वयम् । सर्वे चतुर्विशतिश्च, षष्ठे ग्रैवेयके ततः ॥४२॥ द्वौ द्वौ स्तस्त्रिचतु:कोआणावेको वृत्तः समे पुनः। विंशतिः पङिगा अवेयके ततश्च सप्तमे ॥४३॥ एको वृत्तश्चतुकोण, एकोऽथ व्यस्रयोयम् । षोडशैवमष्टमे च, निधाप्येकैक इष्यते ॥४४॥ सर्वे द्वादश नवमवेयके च पङ्गिापु । केवलं त्रिचतु:कोणावेकैकावष्ट तेऽखिलाः॥४५॥ अधस्तनत्रिके चैवं, संयुक्तास्त्रिभिरिन्द्रकैः । पञ्चत्रिंशत्पतिवृत्त
॥३६३॥ विमाना वर्णिता जिनैः ॥ ४६॥ चत्वारिंशच षट्त्रिंशत्पतित्रिचतुरस्रकाः। एवं पातेयाश्च सर्वे, शतमेका-18 दशोत्तरम् ॥ ४७॥ तत्रापि-एकचत्वारिंशदाट्ये, सप्तत्रिंशद् द्वितीयके । अवेयके तृतीये च, त्रयस्त्रिंशत् समे
४
Jain Education
a
l
For Private & Personal Use Only
ainelibrary.org

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480