Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 466
________________ लोकप्रकाशे निर्भयाऽविशत् । अभूच सुरसाहाय्यात्क्षणादप्युदकै ता ॥७॥ तदुच्छलज्जलं तस्या, उद्देलस्येव तोयधेः। अच्यते सी. २७ सर्गे उत्प्लावयामास मञ्चांस्तुङ्गान् द्रष्ट्रजनाश्रितान् ॥८॥ उत्पतन्त्यम्बरे विद्याधरा भीतास्ततो जलात् । चुऋश - तेन्द्राधिवैमानिकचराश्चैवं, पाहि सीते! महासति ॥९॥ स्वस्थं चक्रे तदुदकं, ततः संस्पश्य पाणिना। अचिन्त्याच्छीलमाहा कार: त्म्याल्लोके किं किं न जायते ॥१०॥ तदाऽस्याः शीललीलाभिरनलं सलिलीकृतम् । निरीक्ष्य देवा ननृतुर्व॥३६२॥ वृषुः कुसुमादि च ॥ ११॥ जहषुः खजनाः सर्वे, पौरा जयजयारवैः। तुष्टुवुस्तां सती दिव्यो, नव्योऽजनि महोत्सवः॥१२॥ इत्युन्मृष्टकलङ्कां तां, कान्तां नीत्वाऽऽत्मना सह । जगाम सपरीवारो, रामः केवलिनोडन्तिके ॥१३॥ पप्रच्छ देशनान्ते च, रामः पूर्वभवान्निजान् । तांश्चाचख्यौ यथाभूतान् , केवली जयभूषणः ॥१४॥ सीताऽपि प्राप्तवैराग्या, संसारासारतेक्षिणी । दीक्षां पार्थे मुनेरस्य, जग्राहोत्साहतो रयात् ॥ १५॥ षष्टिं वर्षाणि चारित्रमाराध्य विमलाशयात् । त्रयस्त्रिंशदहोरात्री, विहितानशना ततः॥१६॥ मृत्वा समाधिना स्वर्गेऽच्युते लेभेऽच्युतेन्द्रताम् । सोऽथ प्राग्वजिनाद्यों, कृत्वा सदसि तिष्ठति ॥ १७॥ शतेन पञ्चविंशेन. सेव्योऽभ्यन्तरपर्षदि । एकविंशत्यधिसप्तपल्यस्थितिकनाकिनाम् ॥ १८॥ सार्द्धद्विशत्या देवानां. २५ मध्यपर्षदि सेवितः। षट्पल्योपमयुक्तैकविंशत्युदधिजीविनाम् ॥ १९॥ सेव्यः पर्षदि बाह्यायां, पञ्चभिर्ना- ॥३६२॥ किनां शतः। एकविंशत्यब्धिपश्चपल्योपममितायुषाम् ॥२०॥ सामानिकानां दशभिः, सहस्रः सेवितक्रमः। एकैकदिशि तावद्भिस्तावद्भिश्चात्मरक्षकैः॥ २१ ॥ सैन्यैः सैन्याधिपैस्त्रायस्त्रिंशकैर्लोकपालकैः। सेव्यः परैरपि Jain Educati o ION nal For Private Personal use only Y alnelibrary org

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480