Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे २७ सर्गे आनतप्राणतयो
SSCSECON
(
॥३५९॥
ज्येष्टा, स्थितिविशतिरब्धयः ॥ २०॥ सर्वत्रापि जघन्या तु, स्थितिरेकोनविंशतिः। पयोधयो देहमानमथास्थितिमन:स्थित्यनुसारतः ॥२१॥ कराश्चत्वार एवागमष्टादशाब्धिजीविनाम् । ते त्रयोऽशास्त्रयश्चैकोनविंशत्यब्धिजी
सुरताधिविनाम् ॥ २२॥ विंशत्यब्धिस्थितीनां तु, देहमानं करास्त्रयः । द्विभागाड्या मध्यमीयायुषां तदनुसारतः
कार: ॥ २३ ॥ अष्टादशभिरेकोनविंशत्याऽब्दसहस्रकैः। विंशत्या च यथायोगममी आहारकाविणः ॥ २४ ॥ नवभिः सार्द्धनवभिर्मासैरष्टभिरेव च । उच्छ्रसन्ति यथायोगं, खखस्थित्यनुसारतः ॥ २५॥ रिरंसवस्त्वमी देवाः, सौधर्मखर्गवासिनीः। विचिन्तयन्ति चित्तेनानतवर्गनिवासिनः ॥ २६ ॥ प्राणतखर्गदेवास्तु, विचिन्तयन्ति चेतसा । रिम्सया खभोगार्हा, ईशानस्वर्गवासिनीः ॥ २७॥ देव्योऽपि ताः कृतस्फारशृङ्गारा मदनोद्धराः। विदेशस्थाः स्त्रिय इव, कान्तमभ्येतुमक्षमाः॥२८॥ खस्थानस्था एव चेतांस्युच्चावचानि बिभ्रति । देवा अपि तथावस्थास्ताः संकल्प्य स्वचेतसा ॥ २९ ॥ उच्चावचानि चेतांसि, कुर्वन्तो दूरतोऽपि हि । सुरतादिव तृप्यन्ति, मन्दपुंवेदवेदनाः॥ ३०॥ देव्योऽपि तास्तथा दूरादपि दिव्यानुभावतः । सर्वाङ्गेषु परिणतैस्तुष्यन्ति शुक्रपुद्गलैः ॥ ३१॥ यत ऊर्ध्वं सहस्रारान्न देवीनां गतागते । तत्रस्था एव तेनैते, भजन्ते भोगवैभवम् ॥ ३२॥ यश्च तासां सान्तराणामसंख्यैरपि योजनैः । शुक्रसंचारोऽनुभावात् , स ह्यचिन्त्यः सुधाभुजाम् ॥ ३३॥ तथा| ॥३५९॥ |च मूलसंग्रहणीटीकायां हरिभद्रसूरिः-"देव्यः खल्वपरिगृहीताः सहस्रारं यावद्गच्छन्ति", तथा च भगवानार्यश्यामोऽपि प्रज्ञापनायामाह-"तत्थ णं जे ते मणपरियारगा देवा तेसिं इच्छामणे समुप्पजइ,
२५
JainEducation
Aliona
For Private Personal use only
(
Nainelibrary.org

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480