Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Educatio
प्रतरे पुनः ॥ ४ ॥ त्र्यत्राः षट् पञ्च पञ्चान्ये, चतुःषष्टिः समेऽप्यमी । तुर्ये त्रैधाः पञ्च पञ्च षष्टिश्च सर्वसंरुपया ॥ ५ ॥ चतुर्भिरिन्द्रकैर्युक्ताः सर्वेऽत्र पङ्किवृत्तकाः । अष्टाशीतिर्द्विनवतिः, पङ्क्तिमस्रा इहोदिताः ॥३॥ अष्टाशीतिः पङ्गिचतुरस्राः सर्वे च पतिगाः । द्वे शते अष्टषष्टिश्च शेषाः पुष्पावकीर्णकाः ॥ ७ ॥ शतं द्वात्रिंशदधिकं विमानाः सर्वसंख्यया । खर्गद्वये समुदिते, स्युश्चत्वारि शतानि ते ॥ ८ ॥ आभाव्यत्वविभागस्तु, विमानानामिहास्ति न । यतोऽनयोरेक एव, द्वयोरपि सुरेश्वरः ॥ ९ ॥ विहायसि निरालम्बा, निराधाराः स्थिता अमी । जगत्स्वभावतः शुक्लवर्णाश्च रुचिरप्रभाः ॥ १० ॥ योजनानां नव शतान्येषु प्रासादतुङ्गता । पृथ्वीपिण्डः शतान्यत्र, त्रयोविंशतिरीरितः ॥ ११ ॥ एषां पूर्वोदितानां च विमानानां शिरोऽग्रतः । ध्वजस्तत्तद्वर्ण एव, स्वान्मरुचञ्चलाञ्चलः ॥ १२ ॥ अथ सर्वे शुक्लवर्णा, एवैतेऽनुत्तरावधि । किन्तूत्तरोत्तरोत्कृष्टवर्णा नभःप्रतिष्ठिताः ॥ १३॥ उत्पन्नाः प्राग्वदेतेषु देवाः सेवाकृतोऽर्हताम् । सुखानि भुञ्जते प्राज्यपुण्यप्राभारभारिणः ॥ १४॥ तत्र दक्षिणदिग्वर्त्तिन्यानतस्वर्गसंगते । प्रथमप्रतरेऽमीषां, स्थितिरुत्कर्षतो भवेत् ॥ १५ ॥ अष्टादश सपादा वै, द्वितीयप्रतरेऽब्धयः । सार्द्धा अष्टादश पादन्यूना एकोनविंशतिः ॥ १६ ॥ तृतीयप्रतरे ते स्युस्तुयें चैकोनविंशतिः । सर्वत्रापि जघन्या तु, स्युरष्टादश वार्द्धयः ॥ १७॥ प्राणतस्वर्ग संबन्धिन्यथोत्तरदिशि स्थिते । प्रथमप्रतरे ज्येष्ठा, स्थितिर्भवति नाकिनाम् ॥ १८ ॥ एकोनविंशतिस्तोयधयस्तुर्यलवाधिकाः । एकोनविंशतिः सार्द्धा, द्वितीयप्रतरेऽन्धयः ॥ १९ ॥ तृतीयप्रतरेऽधीनां पादोना विंशतिः स्थितिः । तुर्ये च प्रतरे
ational
For Private & Personal Use Only
१०
१४
vjainelibrary.org

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480