Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 457
________________ Jain Education त्र्यत्रा, अष्टान्ये सप्त सप्त च । प्रतिपङ्कयथ सर्वेऽत्राष्टाशीतिः पङ्किवर्त्तिनः ॥ ७४ ॥ द्वितीयप्रतरे सप्त सप्तैते त्रिविधा अपि । सर्वे चतुरशीतिश्च, तृतीयप्रतरे पुनः ॥ ७५ ॥ वृत्ताः षट् सप्त सप्तान्येऽशीतिश्च सर्वसंख्यया । तुर्ये व्यत्राः सप्त षद् षट् परे षट्सप्ततिः समे ॥ ७६ ॥ चतुर्णामिन्द्रकाणां च योगेऽत्र पङ्किवृतकाः । अष्टोत्तरशतं पतित्र्यस्राश्च षोडशं शतम् ॥ ७७ ॥ अष्टोत्तरं शतं पतिचतुरस्रास्ततोऽत्र च । द्वात्रिंशदधिकं पतिविमानानां शतत्रयम् ॥ ७८ ॥ षट्शताभ्यधिकाः पञ्च सहस्राः साष्टषष्टयः । पुष्पाविकीर्णका अत्र, सर्वे ते षट्सहस्रकाः ॥ ७९ ॥ आधारवर्णोच्चत्वादि, स्यादेषां शुक्रनाकवत् । उत्पद्यन्त एषु देवतया प्राग्वन्महाशयाः ॥ ८० ॥ सपादा वार्द्धयः सप्तदशाऽऽद्ये प्रतरे स्थितिः । द्वितीये त्वब्धयः सप्तदश साडः परा स्थितिः ॥ ८१ ॥ अष्टादश च पादोनास्तृतीये परमा स्थितिः । तुर्येऽष्टादश संपूर्णाः, सागराः | स्यात्परा स्थितिः ॥ ८२ ॥ सर्वत्रापि जघन्या तु भवेत्सप्तदशान्धयः । अथ स्थित्यनुसारेण, देहमानं निरूप्यते | ॥ ८३ ॥ चत्वारोऽत्र करा देह, उत्कृष्टस्थितिशालिनाम् । त एवैकादशैकांशयुजो जघन्यजीविनाम् ॥ ८४ ॥ अष्टादशभिरब्दानां सहस्रैः परमायुषः । जघन्यस्थितयः सप्तदशभिर्भोजनार्थिनः ॥ ८५ ॥ उच्चसन्तीह नवभिर्मासैः परमजीविनः । हीनायुषोऽष्टभिः सार्द्धंः, परे तदनुसारतः ॥ ८६ ॥ भोगो गत्यागती संख्योत्पादच्यवनगोचरा । अवधिज्ञानविषयः, सर्वमत्रापि शुक्रवत् ॥ ८७ ॥ अत्रोत्पादच्यवनयोर्गरीयान् विरहो भवेत् । शतं दिनानामल्पीयान् स पुनः समयो मतः ॥८८॥ चतुर्थप्रतरेऽत्रापि, सहस्रारावतंसकः । अङ्कावतंसका tonal For Private & Personal Use Only १० १४ lainelibrary.org

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480