Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 455
________________ Jain Educatio वायुषाम् ॥ ४४ ॥ षोडशान्ध्यायुषां हस्ताश्चत्वारोऽशद्वयान्विताः । एकांशाख्यास्ते तु सप्तदशसागरजीविनाम् ॥ ४५ ॥ एकादशविभक्तैककरस्यांशा अमी इह । आहारोच्छ्वास कालस्तु, प्राग्वत्सागरसंख्यया ॥ ४६ ॥ कामभोगाभिलाषे तु, तेषां संकेतिता इव । सौधर्मखर्गदेव्योऽन्नायान्ति स्वाहा॑ विचिन्तिताः ॥ ४७ ॥ अथासां दिव्यसुदृशां शृङ्गाररसकोमलम् । गीतं स्फीतं च साकूतं, स्मितं ललितकूर्जितम् ॥४८॥ विविधान्योक्तिवक्रोक्तिव्यङ्गय वल्गुवचोभरम् । हृद्यगद्यपद्यनव्यभव्यकाव्यादिपद्धतिम् ॥ ४९ ॥ कङ्कणानां रणत्कारं, हारकाञ्चीकलध्वनिम् । मणिमञ्जीरझंकारं, किङ्किणीनिष्कणोल्वणम् ॥ ५० ॥ कामग्रहार्त्तिशमनमन्त्राक्षरमिवाद्भु तम् । शब्दं शृण्वन्त एवामी, तृप्यन्ति सुरतादिव ॥ ५१ ॥ देव्योऽपि ता दूरतोsपि, वैक्रियैः शुक्रपुद्गलैः । तृष्यन्त्यङ्गे परिणतैस्तादृग्दिव्यप्रभावतः ॥ ५२ ॥ अर्द्धनाराचावसानचतुः संहननाञ्चिताः । गर्भजा नरतिर्यञ्चो, | लभन्तेऽत्रामृताशिताम् ॥ ५३ ॥ अस्माच्च्युत्वा नृतिरश्चोरेव यान्ति सुधाभुजः । च्यवमानोत्पद्यमान संख्या त्वत्रापि पूर्ववत् ॥ ५४ ॥ अत्रोत्पत्तिच्यवनयोर्विरहः परमो भवेत् । अशीतिं दिवसानेकं समयं च जघन्यतः ॥ ५५ ॥ पश्यन्ति देवा अत्रत्या अवधिज्ञानचक्षुषा । पङ्कप्रभायास्तुर्यायाः, पृथ्व्या अधस्तलावधि ॥ ५६ ॥ अत्रत्यानां च देवानां दिव्यां देहद्युतिं ननु । सोढुं शक्रोति सौधर्माधिपोऽपि न सुरेश्वरः ॥ ५७ ॥ श्रूयते हि | पुरा गङ्गदत्तमत्रत्य निर्जरम् । आगच्छन्तं परिज्ञाय, नन्तुं वीरजिनेश्वरम् ॥ ५८ ॥ पूर्वागतो वज्रपाणिस्तन्तेजः क्षन्तुमक्षमः । प्रश्नानापृच्छय संक्षेपात् संभ्रान्तः प्रणमन् ययौ ॥ ५९ ॥ एतच्चार्थतो भगवतीसूत्रे पोडश ational For Private & Personal Use Only १० १४ jainelibrary.org

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480