Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 454
________________ लोकप्रकाशे २७ सर्गे महाशुक्र ॥३५६॥ वर्गो महाशुक्रः, संपूर्णचन्द्रसंस्थितः । चत्वारः प्रतरास्तत्र, प्रतिप्रतरमिन्द्रकम् ॥ २९॥ आभङ्करं गृद्धिसंज्ञ, विमानकेतुश्च गरुलाभिधम् । चतस्रः पतयस्त्वेभ्यः, प्राग्वत्पुष्पावकीर्णकाः ॥॥ ३०॥ षड्विंशतिः पश्चचतुरुय थ्वीपिंड|धिका विंशतिः क्रमात् । प्रतरेषु चतुर्वेषु, प्रतिपति विमानकाः ॥३१॥ तत्राद्यप्रतरे पड़ो, पङ्कावष्टव स्थित्यधिवृत्तकाः । नव च त्रिचतु:कोणाः, सर्वे चतुर्युतं शतम् ॥ ३२ ॥ द्वितीयप्रतरे व्यस्रा, नवाष्टाष्टापरे द्विधा । कार: सर्व शतं तृतीये च, प्रतरेऽष्टाष्ट ते त्रिधा ॥३३॥ सर्वे च ते षण्णवतिश्चतुर्थप्रतरे पुनः । अष्टौ श्यनाचतुरस्रा, वृत्ताः सप्त विमानकाः॥ ३४ ॥सर्वे चात्र दिनवतिः, पालेयाः परिकीर्तिताः । चतुरिन्द्रकयोगेऽत्र, सर्वे स्युः पङ्किवृत्तकाः ॥३५॥ अष्टाविंशं शतं पङियनाःषट्त्रिंशकं शतम् । द्वात्रिंशं च शतं पतिचतुरस्राः प्रकीर्तिताः॥ ३६॥ एवं पङिविमानानां, महाशुक्रे शतत्रयम् । षण्णवत्या समधिकं, शेषाः पुष्पावकीर्णकाः | ॥३७॥ सहस्राण्येकोनचत्वारिंशदेव च षट्शती । चतुर्युतैव सर्वे च, चत्वारिंशत्सहस्रकाः ॥ ३८ ॥ आधारतो लान्तकवद् , द्विधाऽमी वर्णतः पुनः। शुक्लाः पीताश्च पूर्वेभ्यो, वर्णाद्युत्कर्षशालिनः॥३९॥ पृथ्वीपिण्डः शतानीह, चतुर्विशतिरीरितः। योजनानां शतान्यष्टौ, प्रासादाः स्युः समुच्छिताः॥४०॥ प्रथमप्रतरे चात्र, देवानां परमा स्थितिः। पादोनानि पञ्चदश, स्युः सागरोपमाण्यथ ॥४१॥ द्वितीयप्रतरे पश्चदश सार्दानि तान्यथ । तृतीये ॥३५६॥ च सपादानि, षोडशैतानि निश्चितम् ॥ ४२॥ चतुर्थे च सप्तदश, वार्द्धयः परमा स्थितिः। सर्वेष्वपि जघन्या तु, चतुर्दश पयोधयः ॥४३॥ कराः पञ्च देहमत्र, चतुर्दशाब्धिजीविनाम् । कराश्चत्वारस्त्रयोऽशाः, पञ्चदशाण-18 Jain Education anal For Private Personel Use Only M ainelibrary.org HOT

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480