Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 453
________________ अश्रद्दधत्तजिनोक्तं, खैरं पुनरपि भ्रमन् । व्युद्ग्राहयंश्च खपरं, कुर्वस्तपांस्यनेकधा ॥.१८॥ अन्तेऽर्द्धमासिक कृत्वाऽनशनं तच्च पातकम् । अनालोच्याप्रतिक्रम्य, मृत्वा किल्विषिकोऽभवत् ॥ १९॥ ततश्युत्वा च विवुध, तिर्यग्मनुजजन्मसु । उत्पद्य पञ्चशः पञ्चदशे जन्मनि सेत्स्यति ॥२०॥ तथाहुः-"गो! चत्तारि पञ्च तिरि खजोणियमणुस्सदेवभवग्गहणाई संसारं अणुपरियहित्ता ततो पच्छा सिज्झिहिति जाव अंतं काहिति" भगवतीसूत्रे श०९उ०३३॥ ग्रन्थान्तरे च यद्यस्यानन्ता अपि भवाः श्रुताः। तदा तदनुसारेण, तथा ज्ञेया विवेकिभिः॥ २१॥ जिनं विनाऽन्यः कस्तत्वं, निश्चेतुं क्षमतेऽपरः। ततः प्रमाणमुभयं, श्रीवीराज्ञाऽनुसा|रिणाम् ॥ २२ ॥ सत्यप्येवं पश्चमाङ्गवचो विलुप्य ये जडाः। एकान्तेन भवानस्यानन्तानिश्चिन्वतेऽधुना॥२३॥ कदाग्रहतमश्छन्ननयनास्ते मुधा स्वयम् । भवैरनन्तर्युज्यन्ते, परानन्तभवाग्रहात् ॥२४॥ एवं च-"अनन्ता|संख्यसंख्येयानुत्सूत्रभाषिणोऽपि हि । परिणामविशेषेण, भवान् भ्राम्यन्ति संसृती॥२५॥"तथोक्त महानिशीथद्वितीयाध्ययने-"जेणं तित्थगरादीणं महतीं आसायणं कुजा से णं अज्झवसायं पडुच जावणं अणंतसंसारियत्तणं लभेजा," यावच्छब्दमर्यादया चात्र संख्याता असंख्याता अपि भवा लभ्यन्त इति ध्येयं । उत्सूत्रभाषिणां ये चानन्तानेव कदाग्रहात्।भवानूचुरुपेक्ष्यं तत्तेषां वातूलचेष्टितम् ॥२६॥अतः परं किल्यिषिकजातीयानामसंभवः । यथाऽऽभियोगिकादीनामच्युतखर्गतः परम् ॥ २७॥ ___ अथोवं लान्तकखर्गात्समपक्षं समानदिक । योजनानामसंख्येयकोटाकोटिव्यतिक्रमे ॥ २८॥ अस्ति Jain Educati o nal For Private & Personel Use Only Mjainelibrary.org

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480