Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सो. प्र. ६०
Jain Education
अष्टाहिकाद्युत्सवेषु, जिनजन्मोत्सवादिषु । अप्राप्नुवन्तः स्थानं ते, खं शोचन्ति विषादिनः ॥ ८८ ॥ आचार्योपाध्यायगच्छ संघप्रतीपवर्त्तिनः । येऽवर्णवादिनस्तेषामयशःकारिणोऽपि च ॥ ८९ ॥ असद्भावोद्भावनाभिर्मिथ्यात्वाभिनिवेशकैः । व्युद्ग्राहयन्तः स्वात्मानं परं तदुभयं तथा ॥ ९० ॥ प्रतिपाल्यापि चारित्रपर्यायं वत्सरान् बहून्। तेऽनालोच्याप्रतिक्रम्य, तत्कर्माशर्मकारणम् ॥ ९१ ॥ त्रयाणां किल्विषिकानां मध्ये भवन्ति कुत्रचित् । तादृशव्रतपर्यायापेक्षया स्थितिशालिनः ॥ ९२ ॥ एभ्ययुत्वा देवनरतिर्यग्नारकजन्मसु । चतुरः पञ्च वा वारान् भ्रान्त्वा सिद्ध्यन्ति केचन ॥ ९३ ॥ केचित्पुनरर्हदादिनिविडाशातनाकृतः । कृतानन्तभवा भीमं भ्राम्यन्ति भवसागरम् ॥ ९४ ॥ तथाहुः - “ देवकिविसिया णं भंते! ताओ देवलोगाओ" इत्यादि । जामेयोऽपि च जामाता, यथा वीरजगद्गुरोः । जमालिः किल्विषिकेषूत्पन्नो लान्तकवासिषु ॥ ९५ ॥ स हि क्षत्रियकुण्डस्थः, क्षत्रियस्ताण्डवादिषु । मग्नः श्रुत्वा महावीरमागतं वन्दितुं गतः ॥ ९६ ॥ श्रुत्वोपदेशं संवि नोऽनुज्ञाप्य पितरौ व्रतम् । जग्राह पश्चभिः पुंसां, शतैः सह महामहैः ॥ ९७ ॥ अधीतैकादशाङ्गीकस्तयैवार्ह - दनुज्ञया । सेव्यः साधुपञ्चशत्या चकारानेकधा तपः ॥ ९८ ॥ पप्रच्छ चैकदाऽर्हन्तं, विजिहीर्षुः पृथग जिनात् । तूष्णीं तस्थौ प्रभुरपि, जानस्तद्भाववैशसम् ॥ ९९ ॥ अननुज्ञात एवैष, उपेक्ष्य जगदीश्वरम् । विहरन् सहितः शिष्यैः, श्रावस्तीं नगरीं ययौ ॥ ३०० ॥ तत्र तस्यान्यदा प्रान्ताद्यशनेन ज्वरोऽभवत् । शिष्यान् शिशयिषुः संस्तारकक्लृप्त्यै समादिशत् ॥ १ ॥ तमास्तरन्ति ते यावत्तावदेषोऽतिपीडितः । ऊचे संस्तारको
For Private & Personal Use Only
१०
१४
ainelibrary.org

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480