Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 456
________________ कोकप्रकाशे शतकपञ्चमोद्देशके ॥ चतुर्थे प्रतरेऽत्रापि, महाशुक्रावतंसकः । सौधर्मवदशोकाद्यवतंसकचतुष्कयुक् ॥ ६०॥ विमानाः समें उत्पद्यते चात्र महाशुक्रनामा सुरेश्वरः । प्राग्वत्कृत्वाऽहंदाद्यर्चामलंकुर्यान्महासनम् ॥ ६१ ॥ एकदेवसहस्रेण,8 सहस्रारे सेव्योऽभ्यन्तरपर्षदाम् । पञ्चपल्याधिकापार्द्धषोडशाम्भोधिजीविनाम् ॥ ६२ ॥ सहस्रद्वितयेनैष, सेवितो मध्यपर्षदाम् । चतुःपल्याधिकसाईपञ्चदशार्णवायुषाम् ॥ ६३ ॥ चतुःसहस्या देवानां, सेवितो बाह्यपर्षदाम् । ॥३५७॥ त्रिपल्योपमयुक्साईपञ्चदशार्णवायुषाम् ॥ ६४ ॥ सामानिकानां चत्वारिंशता सेव्यः सहस्रकैः । चतुर्दिशं Is|च प्रत्येकं, तावद्भिरङ्गरक्षकैः॥६५॥त्रायस्त्रिंशैलॊकपालैरनीकानीकनायकैः। अन्यैरपि महाशुक्रवासिभिः सेवितः सुरैः॥६६॥ जम्बूदीपान पूरयितुं, क्षमः षोडश सर्वतः। रूपैर्विकुर्वितैस्तियंगसंख्यद्धीपतोयधीन ॥ ६७ ॥ सद्विमानसहस्राणां, चत्वारिंशत ईश्वरः। महाशुक्रं शास्ति सप्तदशपाथोनिधिस्थितिः॥१८॥ सप्तभिः कुलकम् । अस्य यानविमानं च, भवेत्प्रीतिमनोऽभिधम् । देवः प्रीतिमनाः ख्यातो, नियुक्तस्तद्विकुर्वणे ॥ ६९॥ __ महाशुक्रादयास्त्यूर्व, सहस्रारः सुरालयः। योजनानामसंख्येयकोटाकोटीव्यतिक्रमे ॥७०॥ चत्वारः २५ प्रतरास्तत्र, प्रत्येकमिन्द्रकाश्चिताः । ब्रह्म ब्रह्महितं ब्रह्मोत्तरं च लान्तकं क्रमात् ॥ ७१ ॥ चतस्रः ॥३५७॥ पढ़यश्चैभ्यः, प्राग्वत्पुष्पावकीर्णकाः । द्वाविंशतिस्तथा चैकविंशतिविंशतिः क्रमात् ॥ ७२ ॥ एकोनविशतिश्चेति, प्रतरेषु चतुर्वपि । एकैकपतौ संख्यैवं, विमानानां भवेदिह ॥ ७३ ॥ तत्राद्यप्रतरे 81 २८ Join Education NMainelibrary.org a For Private & Personal Use Only l

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480