Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे प्राग्वदत्र विना प्राची, प्रोक्ताः पुष्पावकीर्णकाः ॥४८॥ एकत्रिंशदथ त्रिंशदेकोनत्रिंशदेव च । तथाऽष्टा- लान्तके वृ. तृतीयाद्या विंशतिः सप्तविंशतिश्च यथाक्रमम् ॥ ४९॥ पञ्चस्वेषु प्रतरेषु, प्रतिपति विमानकाः। एकैकस्यामथो पतौ,त्तविमानादेवलोकाः प्रथमप्रतरे स्मृताः॥५०॥ त्र्यम्रा एकादशान्ये च, द्वैधा दश दशेति च । चतुर्विशं शतं सर्वे, पतिस्थायिवि IST दिमानं
मानकाः॥५१॥ वृत्ताख्यम्राश्चतुरस्रा, द्वितीयप्रतरे दश । प्रतिपयत्र सर्वे च, विशं शतमुदीरिताः ॥५२॥1I ॥३५३॥
तृतीये त्रिचतु:कोणा, दश वृत्ता नवेति च । सर्वे विमानाः पातेया, भवन्ति षोडशं शतम् ॥ ५३॥ वृत्ताश्च चतुरस्राश्च, तुर्ये नव नव स्मृताः। दश त्रिकोणाः सर्वे च, पालेया द्वादशं शतम् ॥५४॥ पश्चमे च नव नव, त्रिचतु:कोणवृत्तकाः । अष्टोत्तरं शतं सर्वे, चात्र पङ्किविमानकाः॥५५॥ एवं पञ्चेन्द्रकक्षेपे, सर्वेऽत्र पतिवृत्तकाः। विमानास्त्रिनवत्याढ्यं, शतं लान्तकताविषे॥५६॥ पङियस्राणां शते द्वे, द्विनवत्यधिकं शतम् । स्यात्पतिचतुरस्राणामेवं च सर्वसंख्यया ॥ ५७ ॥ पञ्चाशीत्याभ्यधिकानि, शतानि पञ्चपतिगाः। सहस्राण्येकोनपश्चाशचत्वारि शतानि च ॥५८॥ युक्तानि पञ्चदशभिरिह पुष्पावकीर्णकाः । विमानानां सहस्राणि, पञ्चाशत्सर्वसंख्यया ॥१९॥ विहायसि निरालम्बे, प्रतिष्ठितो घनोदधिः। घनवातोऽस्मिन्निहामी, स्युर्विमानाः २५
९. प्रतिष्ठिताः॥६०॥ वर्णोच्चत्वादिमानं च, स्यादेषां ब्रह्मलोकवत् । देवास्त्वत्र शुक्लवर्णाः, शुक्ललेश्या महर्द्धिकाः॥
यामहर्टिकाः ॥३५३॥ [१॥ ६१॥ इतःप्रभृति देवाः स्युः, सर्वेऽप्यनुत्तरावधि । शुक्ललेश्या शुक्लवर्णाः, किंतूत्कृष्टा यथोत्तरम् ॥ ६२॥1
प्रथमप्रतरे तत्र, स्थितिज्येष्ठा सुधाभुजाम् । पञ्चभागीकृतस्याब्धेश्चत्वारोऽशा दशान्धयः॥६३ ॥ द्वितीयप्रतरे
in Educati
o
nal
For Private Personal Use Only
alinelibraryong

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480