Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे तृतीयाद्या
देवलोकाः ॥३५२॥
Jain Education In
ब्रह्मलोकान्तभावित्वाल्लोकांतिकान्यमून्यथ । लोकान्तिकानां देवानां संबन्धीनि ततस्तथा ॥ २७ ॥ नवाप्येते विमानाः स्युर्घनवायुप्रतिष्ठिताः । वर्णादिभिश्च पूर्वोक्तब्रह्मलोकविमानवत् ॥ २८ ॥ संस्थानं नैकधाऽमीषामपाङ्क्तेयतया खलु । एभ्यो लोकान्तः सहस्रैयजनानामसंख्यकैः ॥ २९ ॥ एतेष्वथ विमानेषु, निवसन्ति यथाक्रमम् । सारखतास्तथाऽऽदित्या वह्नयो वरुणा अपि ॥ ३० ॥ गर्दतोयाश्च तुषिता, अव्यावाघास्तथाऽपरे । आग्नेया अथ रिष्ठाश्च, लोकान्तिक सुधाभुजः ॥ ३१ ॥ अत्राग्नेयाः संज्ञान्तरतो मरुतोऽप्यभिधीयन्ते ॥ स्वत एवावबुद्धानामनुत्तरचिदात्मनाम् । विज्ञाय दीक्षावसरं दित्सूनां दानमादिकम् ॥ ३२ ॥ प्रव्रज्यासमयादर्वाक, संवत्सरेण तत्क्षणम् । श्रीमतामर्हतां पादान्तिकमेत्य तथास्थितेः ॥ ३३ ॥ विमानयानादुत्तीर्य, सोत्साहाः सपरिच्छदाः । सारखतप्रभृतयः, सर्वे लोकान्तिकाः सुराः ॥ ३४ ॥ विज्ञा विज्ञपयन्त्येवं, जय नन्द ! जगद्गुरो ! | त्रैलोक्यबंधो ! भगवन्!, धर्मतीर्थं प्रवर्त्तय ॥ ३५ ॥ चतुर्भिः कलापकं ॥ यदेतत्सर्वलोकानां सर्वलोके भविष्यति । मुक्तिराजपथीभूतं, निःश्रेयसकरं परम् ॥३६॥ इह सारखतादित्यद्वये समुदितेऽपि हि । सप्त देवाः सप्त देवशतानि स्यात्परिच्छदः ॥ ३७ ॥ एवं वह्निवरुणयोः, परिवारश्चतुर्दश । देवास्तथाऽन्यानि देवसहस्राणि चतुर्दश ॥ ३८ ॥ गर्द्दतोयतुषितयोर्द्वयोः संगतयोरपि । सप्त देवाः सप्त देवसहस्राणि परिच्छदः ॥ ३९ ॥ अन्याबाधाग्नेयरिष्ठदेवानां च सुरा नव । शतानि नव देवानां परिवारः प्रकीर्त्तितः ॥ ४० ॥ अव्याबाधाश्चैषु देवाः, पुरुषस्याक्षिपक्ष्मणि । दिव्यं द्वात्रिंशत्प्रकारं, प्रादुष्कुर्वन्ति ताण्डवम् ॥ ४१ ॥ तथापि पुरुषस्यास्य, बाधा काऽपि न जायते । एवंरूपा
For Private & Personal Use Only
लोकान्ति
काः
२०
२५
॥३५२॥
२८
Inelibrary.org

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480