Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
शक्तिरेषां पञ्चमाङ्गे प्रकीर्त्तिता ॥ ४२ ॥ भ० १४,८ । लोकान्तिकविमानेषु, देवानामष्ट वार्द्धयः। स्थितिरुक्ता जिनैरेते, | पुण्यात्मानः शुभाशयाः ॥ ४३ ॥ एकावताराः सिद्ध्यन्ति भवे भाविनि निश्चितम् । अष्टावतारा अप्येते, निरू| पिता मतान्तरे ॥ ४४ ॥ तन्मतद्वयं चैवं लोकान्ते - लोकाग्रलक्षणे सिद्धिस्थाने भवा लोकान्तिकाः, भाविनि भूतवदुपचारन्यायेन एवं व्यपदेशः, अन्यथा ते कृष्णराजीमध्यवर्त्तिनः, लोकान्ते भावित्वं तेषामनन्तरभवे एव सिद्धिगमना" दिति स्थानाङ्गवृत्तौ ९ स्थानके “श्रीब्रह्मलोके प्रतरे तृतीये, लोकान्तिकास्तत्र | वसन्ति देवाः । एकावताराः परमायुरष्टौ भवन्ति तेषामपि सागराणि ॥ १ ॥” इति श्रेणिक चरित्रे । “अट्ठेव सागराई परमाउं होइ सङ्घदेवाणं । एगावयारिणो खलु देवा लोगंतिया नेया ॥ १ ॥” इति प्रवचनसारोद्वारे, तत्त्वार्थटीकायामपि - लोकान्ते भवा लोकान्तिकाः अत्र प्रस्तुतत्वाद्ब्रह्मलोक एवं परिगृह्यते, तदन्तनिवासिनो लोकान्तिकाः, सर्वब्रह्मलोकदेवानां लोकान्तिकप्रसङ्ग इति चेन्न, लोकान्तोपश्लेषात्, जरामरणादिज्वालाकीर्णो वा लोकस्तदन्तवर्त्तित्वाल्लोकान्तिकाः कर्मक्षयाभ्यासीभावाच्चेति, लब्धिस्तोत्रे तु - सङ्घढचुआ चउकयआहारगुवसमगजिणगणहराई । निअमेण तन्भवसिवा सत्तट्टभवेहिं लोगंती ॥ १ ॥”
अथोर्ध्व ब्रह्मलोकस्य, समपक्षं समानदिक । योजनानामसंख्येयकोटाकोटिव्यतिक्रमे ॥ ४५ ॥ विभाति लान्तकः स्वर्गः, पञ्चप्रतरशोभितः । प्रतिप्रतरमेकैकेनेन्द्र केण विराजितः ॥ ४६ ॥ प्रथमप्रतरे तत्र, बलभद्राख्यमिन्द्रकम् । चक्रं गदा खस्तिकं च नन्द्यावर्त्तमिति क्रमात् ॥ ४७ ॥ प्रतिप्रतरमेतेभ्यः पङ्कयोऽपि चतुर्दिशम् ।
national
For Private & Personal Use Only
१०
१४
jainelibrary.org

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480