Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कगन्धश्व
२०
लोकप्रकाशे तिर्यचो, नरक्षेत्रे स्युरल्पकाः । तदा पूतिपुद्गलानामल्पत्वादूर्ध्वगामिनाम् ॥ ७४ ॥ चतुःशती योजनानांवाना २६ ऊर्ध्व- यावत्तरपरापरैः । व्रजद्भिरूध्वं भाव्यन्ते, प्रोक्तयुक्त्यैव पुद्गलाः॥७२॥ एवं परं योजनेभ्यो, नवभ्यो गन्ध-15 लोकसर्गे पुद्गलाः। कथं स्युर्घाणविषया, नैषा शङ्काऽपि संभवेत् ॥ ७६ ॥ उक्तं च-"चत्तारि पंच जोअणसयाई गंधो
य मणुअलोअस्स । उहुं वच्चइ जेणं नहु देवा तेण आवंति ॥१॥” उपदेशमालाकर्णिकायां तु-"ऊर्ध्वगत्या, ॥३२६॥
शतान्यष्टौ, सहस्रमपि कर्हि चित् । मानां याति दुर्गन्धस्तेनेहायान्ति नामराः॥१॥” इत्युक्तमिति ज्ञेयंतथा च-मलमूत्रश्लेष्मपूर्णे, मक्षिकाकोटिसंकटे । समन्ततोऽतिचपलकृमिकीटशतावटे ॥७७॥ पुरीषसदने स्थित्वा, मित्रकल्पेन केनचित् । एहि मित्र! क्षणं तिष्ठ, किञ्चिद्वच्मीत्यनेकशः॥७८॥ आहयेत जनः कश्चित्, सद्यःलातः कृताशनः। कृतचन्दनकर्पूरकस्तूर्यादिविलेपनः॥७९॥ जानन्नपि स तवेष्टं, यथा गन्तुं न शकयात् । तहुर्गन्धपराभूतिसंकोचितविकृणिकः॥८॥ तथा भूयः स्मरन्तोऽपि, नृक्षेत्रे पूर्वबान्धवान् । दुर्गन्ध भिभवादन, न तेऽभ्यागन्तुमीशते ॥ ८१॥ पञ्चभिः कुलकं ॥ सत्यप्येवमतिप्रौढपुण्यप्राग्भारशालिनाम् । श्रीमतामहतां तेषु, कल्याणकेषु पञ्चसु॥ ८२॥ मारुताश्वत्थपणेभकर्णकम्प्रनिजासनाः। स्वश्रद्धातिशयात्के
२५ चिद्देवेन्द्रशासनात्परे ॥ ८३ ॥ मित्रानुवर्तनात्केचित्पत्नीप्रेरणया परे । स्थितिहेतोः परे देवदेवीसंपातकौतुकात्
॥३२६॥ ॥८४ ॥क्षणादेवातिदुर्गन्धमपि लोकं नृणामिमम् । अर्हत्पुण्यगुणाकृष्टा, इवायान्त्युत्सुकाः स्वयम् ॥८५॥
१ अधोलौकिकमध्यप्रामापेक्षया तथाविधोपद्रवप्रचुरकालापेक्षया वाऽपवादतो वैतत् स्यात् ।
२७
in Educatio
n
For Private & Personal Use Only
TOPainelibrary.org

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480