Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 443
________________ ५ भगवतीसूत्रे ६.५। यद्यप्यत्र नरक्षेत्रावहिर्नाङ्गीकृतं श्रुते । घनगर्जितवृष्ट्यादि, तथापि स्यात्सुरोद्भवम् ॥ ८२॥ यथा नराः स्वभावेन, लवितुं मानुषोत्तरम् । नेशा विद्यालब्धिदेवानुभावाल्लङ्घयन्त्यपि ॥८३॥ अत्रोक्ता विद्युतो याश्च, भाखरास्तेऽपि पुद्गलाः। दिव्यानुभावजा ज्ञेया, बादराग्नेरभावतः॥८४॥ तथाहु:-"इह न बादरास्तेजस्कायिका मन्तव्याः, इहैव तेषां निषेत्स्यमानत्वात्, किंतु देवप्रभावजनिता भाखराः पुद्गला" इति भग|वतीवृत्तौ । तथा नात्र तमस्काये, देशग्रामपुरादिकम् । नाप्यत्र चन्द्रचण्डांशुग्रहनक्षत्रतारकाः॥८५॥ येऽप्य- त्रासन्नचन्द्रार्ककिरणास्तेऽपि तामसैः। मलीमसा असत्पाया, दुर्जने सद्गुणा इव ॥८६॥ अत एवातिकृष्णोऽयमगाधश्च भयङ्करः।रौद्रातिरेकात्पुलकोद्रेदमालोकितः सृजेत् ॥ ८७॥ आस्तामन्यः सुरोऽप्येनं, पश्यन्नादौ प्रकम्पते । ततः स्वस्थीभूय शीघ्रगतिरेनमतिव्रजेत् ॥ ८८॥ तम १ श्चैव तमस्कायोऽ २धकारः ३ स महादिकः ४। लोकान्धकारः५ स्यालोकतमिनं ६ देवपूर्वकाः ॥८९॥ अन्धकार ७स्तमित्रं ८चारण्यं ९च व्यूह १० एव च । परिघश्च ११ प्रतिक्षोभो १२ऽरुणोदो वारिधिस्तथा १३ ॥९०॥ त्रयोदशास्य नामानि, कथितानि जिनैः श्रुते । तत्र लोकेऽद्वितीयत्वाल्लोकान्धकार उच्यते ॥९१॥ न हि प्रकाशो देवानामप्यत्र प्रथते 8 मनाक । देवान्धकारोऽयं देवतमिस्रं च तदुच्यते ॥९२॥ बलवद्देवभयतो, नश्यतां नाकिनामपि । अरण्यवच्छरण्योऽयं, देवारण्यं तदुच्यते ॥ ९३ ॥ दुर्भेदत्वाद्वयूह इव, प्रतिक्षोभो भयावहः । गति रुन्धन परिघवत्, देवव्यूहादिरुच्यते ॥ ९४ ॥ अरुणोदाम्भोधिजलविकारत्वात्तथाभिधः। एवमन्वर्थता नानामन्येषामपि भाव्य Jain Education intonal For Private & Personel Use Only H ainelibrary.org

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480