Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे
तृतीयाद्या देवलोकाः
॥३५०॥
Jain Education I
स्वनिवासाय भीमदुर्गो महाम्भसि ॥ ६७ ॥ योजनानां सप्तदश, शतान्यथैकविंशतिम् । यावदूर्ध्वं समभित्याकार एवायमुद्गतः ॥ ६८ ॥ ततश्च विस्तरंस्तिर्यक् क्रमाद संख्यविस्तृतिः । निक्षिप्य कुक्षौ चतुरः, | सौधर्मादीस्त्रिविष्टपान् ॥ ६९ ॥ ततोऽप्यूर्ध्व ब्रह्मलोके, तृतीयप्रस्तटावधि । उद्गत्य निष्ठितः श्रान्त इवाविश्रममुत्पतन् ॥ ७० ॥ अधश्चायं समभित्त्याकारत्वाद्वलयाकृतिः । शराववुनं तुलयत्यूर्ध्व कुर्कुटपञ्जरम् ॥ ७१ ॥ आदेरारभ्योर्ध्वमयं संख्येययोजनावधिम् | संख्येयानि योजनानि, विस्तारतः प्रकीर्त्तितः ॥ ७२ ॥ ततः परमसंख्येययोजनान्येष विस्तृतः । परिक्षेपेण सर्वत्राप्येषोऽसंख्येययोजनः ॥ ७३ ॥ यद्यप्यधस्तमस्कायः, संख्येयविस्तृतिः खयम् । तथाप्यस्य कुक्षिगतासंख्यद्वीपपयोनिधेः ॥ ७४ ॥ परिक्षेपस्त्व संख्येययोजनात्मैव संभवेत् । क्षेत्रस्यासंख्यमानस्य, परिक्षेपो ह्यसंख्यकः ॥ ७५ ॥ अन्तर्बाह्यपरिक्षेपविशेषस्त्विह नोदितः । उभयोरपि तुल्यरूपतया संख्येयमाततः ॥ ७६ ॥ इत्थमस्य महीयस्तामाहुः सिद्धान्तपारगाः । महर्द्धिकः कोऽपि देवो, यो जम्बूद्वीपमञ्जसा ॥ ७७ ॥ तिसृणां चप्पुटिकानां, मध्य एवैकविंशतिम् । वारान् प्रदक्षिणीकृत्यागच्छेगत्या ययाऽथ सः ॥ ७८ ॥ तयैव गत्या काचित्कं तमस्कायं व्यतिव्रजेत् । मासैः षडिरपि काचित्कं तु नैव व्यतिव्रजेत् ॥ ७९ ॥ तत्र संख्येयविस्तारं, व्यतिव्रजेन्न चापरम् । एवं महीयसि तमस्कायेऽथान्दाः सविद्युतः ॥८०॥ प्रादुर्भवन्ति वर्षान्ति, गर्जन्ति विद्युतोऽपि च । द्योतन्ते विलसद्देवासुरनागविनिर्मिताः ॥ ८१ ॥ तथाहु:'अस्थि णं भंते ! तमुक्काए उराला बलाहया संसेयंति संमुच्छंति वासं वासंति, ? हंता अस्थि' इत्यादि
For Private & Personal Use Only
तमस्कायः
२०
२५
॥ ३५० ॥
२८
unelibrary.org

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480