Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे | सेवाचतुरैरनुशीलितः ॥ ८॥ प्राच्यादिदिक्षु प्रत्येकमुद्दण्डायुधपाणिभिः । जुष्टः सहस्रैः सप्तत्या, निर्जरैरात्म- माहेन्द्रस्यातृतीयाद्या रक्षकैः ॥ ९॥ जम्बूद्वीपान सातिरेकान् , चतुरश्च विकुर्वितैः । रूपैर्भत्तुं क्षमस्तिर्यगसंख्यद्वीपवारिधीन् ॥१०॥ धिक्यं ब्रह्मदेवलोकाः विमानावासलक्षाणामिहाष्टानामधीश्वरः। देवानां भूयसामेवं, माहेन्द्रस्वर्गवासिनाम् ॥११॥ ईशानोऽसौ देवलोक
विजयते, दिव्यनाटकदत्तहृत् । माहेन्द्रेन्द्रः सातिरेकसप्तसागरजीवितः ॥ १२॥ नवभिः कुलकं ॥ अस्य ॥३४८॥
यानविमानं च, श्रीवत्साख्यं प्रकीर्तितम् । श्रीवत्सनामा देवश्च, नियुक्तस्तद्विकुर्वणे ॥१३॥ __ सनत्कुमारमाहेन्द्रस्वर्गाभ्यामूर्ध्वमुल्लसन् । असंख्यकोटाकोटीनां, योजनानामतिक्रमे ॥ १४ ॥ सनत्कुमारमाहेन्द्रोपरिस्थितः समानदिक् । ब्रह्मलोकाभिधः स्वर्गो, भाति पूर्णेन्दुसंस्थितः ॥ १५॥ षडत्र प्रतराः प्राग्वत्प्रतिप्रतरमिन्द्रकम् । अञ्जनं १ वरमालं च २, रिष्ठं ३ च देवसंज्ञकम् ४ ॥१६॥ सोमं च ५ मङ्गलं ६ चैव, क्रमादेभ्यश्चतुर्दिशम् । विमानपतयः प्राग्वत्तत्र पुष्पावकीर्णकाः ॥१७॥ सप्तषट्पञ्चयुत्रिंशत् , चतुस्त्रिव्य|धिका च सा । प्रतिपनि विमानाः स्युः, प्रतरेषु क्रमादिह ॥ १८॥ प्रथमप्रतरे तत्र, प्रतिपति विमानकाः । |त्रयोदश त्रिकोणाः स्युादश द्वादशापरे ॥ १९॥ अष्टचत्वारिंशमेवं, पालेयानां शतं मतम् । वैधा अपि |द्वितीयेऽस्मिन् , द्वादश द्वादशोदिताः॥ २०॥ सर्वे शतं चतुश्चत्वारिंशं चाथ तृतीयके । वृत्ता एकादश द्वैधा,
॥३४८॥ द्वादश द्वादशापरे ॥ २१॥ चत्वारिंशं शतं सर्वे, प्रतरेऽथ तुरीयके । वृत्ता द्वादश किंचैकादश त्रिचतुरस्रकाः ॥ २२॥ सर्वे शतं च षट्त्रिंशं, पञ्चमे प्रतरे पुनः । एकादशमितास्त्रैधा, द्वात्रिंशं च शतं समे ॥ २३ ॥
॥
धिका च सापशम विमानपतयः प्राग्वत्तष्ठ च देवसंज्ञकम् ॥१६
२५
Jain Education
Cional
For Private Personel Use Only
(
Mainelibrary.org

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480