Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 437
________________ विकर्वयेत् ॥ ९२॥ मध्ये रत्नपीठिकाख्यं, प्रासाद रचयत्ययम् । षड्योजनशतीतुङ्गम्, रत्नचन्द्रोदयाश्चितम्। ॥९३॥ तत्र सिंहासनं रत्नपीठिकायां सृजत्यसौ । न शक्रेशानवच्छय्यां, संभोगाभावतस्तथा ॥९४॥ सामानिकादिकाशेषपरिवारसमन्वितः । लज्जनीयरताभावात्तत्रोपैत्यथ वासवः॥९५॥ सौधर्मखर्गवासिन्यस्तयोग्यास्त्रिदशाङ्गनाःतत्रायान्ति सहैताभिर्भुले वैषयिकं सुखम् ॥९६॥ माहेन्द्रेन्द्रायोऽप्येवं, देवेन्द्रा अच्युताविधि । चक्राकृतिस्थानकादि, विकृत्य भुञ्जते सुखम् ॥९७॥ तत्र चक्राकृतिस्थाने, प्रासादास्तु सुजन्त्यमी। स्वस्वविमानप्रासादोत्तुङ्गान् सिंहासनाञ्चितान् ॥ ९८॥ एवमैश्वर्ययुक्तोऽपि, विरक्त इव धार्मिकः । महोपका-18 |रिणं प्राज्ञ, इव धर्ममविस्मरन् ॥ ९९ ॥ बहनां साधुसाध्वीनां, जिनधर्मदृढात्मनाम् । श्रावकाणां श्राविकाणां. सम्यक्त्वादिव्रतस्पृशाम् ॥ १०॥ हितकामः सुखकामो, निःश्रेयसाभिलाषुकः । गुणग्राही गुणवतां, गुणवान् गुणिपूजकः॥१॥ सनत्कुमाराधिपतिर्भव्यः सुलभबोधिकः।महाविदेहेषुत्पद्य, भवे भाविनि सेत्स्यति I॥२॥ माहेन्द्रदेवलोकेऽपि, प्रतरे द्वादशे स्थिताः । पञ्चावतंसका अङ्कादय ईशाननाकवत् ॥३॥ मध्यस्थितेऽथ माहेन्द्रावतंसकविमानके । उत्पद्योत्पातशय्यायां, प्राग्वत्कृतजिनार्चनः ॥ ४॥ सिंहासनसमासीन:, पीनश्रीर्भाग्यभासुरः। सामानिकानां सप्तत्या, सहस्रैः परितो घृतः॥५॥ ससषट्पञ्चपल्याढ्यां, सार्द्धार्णवचतुष्टयीम् । यथाक्रम विक्रमाचैर्दधद्भिः स्थितिमायुषः॥६॥ षनिरान्तरपार्षदैरष्टाभिर्मध्यपार्षदैः । दशभिः बाह्यपार्षद्यैः, सेव्यः सुरसहस्रकैः ॥७॥ चतुर्भिश्च लोकपालैः, सप्तभिः सैन्यनायकैः । सैन्यैश्च सप्तभिः १४ JainEducation For Private Personal use only diainelibrary.org

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480