Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पार्षद
गरोपमायुषाम् । सप्ताब्धिस्थितयः षट्करोत्तुङ्गविग्रहाः॥६१॥ ते चोच्छ्रसन्ति मासेनार्णवद्यायुषस्ततः। स्यात्पक्षवृद्धिरुच्छ्वासान्तरे सप्तार्णवावधि ॥ १२॥ द्वाभ्यां त्रिभिश्चतुःपञ्चषट्सप्तभिः सहस्रकैः । स्थितेरपे-12 क्षयाऽन्दानामाहारयन्ति पूर्ववत् ॥ ६३॥ यथोक्तसागरेभ्यश्च, हीनाधिकायुषां पुनः। आहारोच्छ्रासदेहादिमानं हीनाधिकं भवेत् ॥ ६४ ॥ कामभोगाभिलाषे तु, सौधर्मखर्गवासिनीः । पल्योपमाधिकदशपल्योपमान्तजीविनीः॥६५॥ प्राच्यपुण्यानुसारेण, लब्धाधिकाधिकस्थितीः। स्मरन्ति चेतसा देवीः, स्वार्हाः कामानलैधसा ॥ ६६ ॥ ततस्ता अपि जानन्ति, सद्योऽङ्गस्फुरणादिभिः।स्वकामुकरिरंसां द्रागत्यन्तचतुराशयाः॥३७॥ ततश्चाद्भुतशृङ्गारनेपथ्यसुषमाञ्चिताः। उपायान्ति तदभ्यण, भर्तृहमिवाङ्गनाः॥ ६८॥ ततस्ता विनिवेश्यैते, क्रोडसिंहासनादिषु । भुजोपपीडमालिङ्गय, पीडयन्तः स्तनौ मुहुः ॥ ६९॥ चुम्बन्तोऽधरबिम्बादो, स्पृशन्तो जघनादिषु । एवं संस्पर्शमात्रेण, तृप्यन्ति सुरतैरिव ॥ ७० ॥ देव्योऽपि ताः स्पर्शभोगैस्तथा दिव्यप्रभावतः। शरीरान्तःपरिणतैस्तृप्यन्ति शुक्रपुद्गलैः ॥७१॥ एवं पञ्चाक्षविषयास्वादाहादैनिरन्तरम् । जानन्त्येते गतमपि,
कालं नैकनिमेषवत् ॥७२॥ ज्ञानेनावधिना त्वेते, द्वितीयां शर्कराप्रभाम् । पश्यन्त्यधस्तलं यावत्पद्मलेश्याः 12 स्वभावतः॥ ७३ ॥ गर्भजी नरतिर्यचौ, संख्येयस्थितिशालिनौ । उत्पद्यते इहैतेऽपि, च्युत्वा यान्त्येतयोद्धयोः an७४॥ एकसामयिकी प्राग्वत्संख्योत्पत्तिविनाशयोः । एकसामयिकं ज्ञेयं, जघन्यं चान्तरं तयोः ॥७॥
युक्ता मुहतैर्विशत्या, दशभिश्च दिनाः क्रमात् । नव द्वादश च ज्येष्ठान्तरं स्यादनयोर्दिवोः ॥७६ ॥ सन
Jain Educa
ional
For Private
Personal Use Only

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480